SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ४८८ राजप्रश्नीयसूत्रे मुच्चत्वेन पञ्च योजनशतानि पञ्चशतयोजनानि विज्ञेयः, तथा-अर्द्धतीयानि योजनशतानि सार्द्धद्वयशतयोजनानि विष्कम्भेण विस्तारेण विज्ञेयः। तथास मूलप्रासादावतंसकः अभ्युद्गतोच्छ्ति० इत्यादिविशेषणविशिष्टो बोध्यः। अमुमेवार्थ सूचयितुमाह-'अन्भुग्गयमूसिय. वणओं' इत्यादि। वर्णक ग्रन्थ:'अब्भुग्गयमुसिय' इत्यारभ्य 'पडिरूवे' इत्यन्तः पाठः एकोनषष्टितमसूत्रोक्तो बोध्यः। तथा-भूमिभागः मूलपासादावत'सकमध्यगतभूमिभागवर्णनम्, पञ्चद. शसूत्र, उल्लोका मूलपासादोपरितनभागवर्णनमेकविंशतितमे सूत्रे. तथा सपरिवार सिंहासनम् इतरसिंहासनसहितमुख्यसिंहासनवर्णनं चैकविंशतितम द्वाविंश तितममूत्रोक्तवद् भणितव्यं वक्तव्यम् । तथा-पूर्ववदेव अष्टाष्ट मङ्गलकानिस्वस्तिकादीनि, ध्वजाः, छत्रातिच्छत्राणि च चतुर्दशसूत्रोक्तानि वक्तव्यानीति । स खलु पूर्वोक्तो मूलपासादावतंसकः तदोच्चत्वप्रमाणमात्रै मूलप्रासादाव योजन की है, तथा विस्तार इसका २५० योजन का है, तथा यह मूल प्रासादावतंसक अभ्युपगतोच्छ्रित आदि विशेषणों से विशिष्ट है, इसी बात की सूचना मूत्रकारने 'अब्भुग्गयमुसिय० वण्णओ' इस पाठ द्वारा दी है यहां 'अब्भुग्गयमुसिय' इस पाठ से लेकर 'पडिरूवे' तक का पाठ ५९वे मूत्र में कहा गया जानना चाहिये. तथा-भूमिभाग-मूलप्रासादावतंसक के मध्य गत भूमिभाग का वर्णन १५वें सूत्र में, उल्लोकमूलमासाद के ऊपर के वर्णन २१वें सूत्र में, तथा सपरिवारसिंहासनका वर्णन-इतरसिंहासन सहित मुख्यसिंहासन का वर्णन-२१वें और २२वें मूत्र में किया गया जानना चाहिये. तथा पहिले की तरह ही आठ २ स्वस्तिकादिक मंगलक, ध्वजाएँ एवं छत्रातिच्छत्र ये सब यहां १४वें मृत्रोक्त कहना चाहिये. वह पूर्वोक्त मूल प्रासादावतंसक अपने प्रमाण से आधे प्रमाणवाले अन्य चार मासादावએને વિસ્તાર ૨૫૦ એજન જેટલો છે. તથા આ મૂલ પ્રાસાદાવતંસક અભ્યપગછિત વગેરે विशेषणही विशिष्ट छ. से वातनुसूयन सूत्रा२ " अब्भुग्गयमुसिय वण्णओ" ॥ ५४ 43 3रे छे. "अमुग्गय मुसिय" मा ५४थी भांडन "पडिरूवे" સુધીને પાઠ ૫૯ મા સૂત્રમાં કહેવા છે તેમજ ભૂમિભાગ-મૂલ પ્રાસાદાવર્તાસકના મધ્યગત ભૂમિભાગનું વર્ણન ૧૫ મા સૂત્રમાં, ઉલ્લેક મૂલ પ્રાસાદની ઉપરના ભાગનું વર્ણન ૨૧ મા સૂત્રમાં, તથા સપરિવાર સિંહાસનનું વર્ણન–બીજા સિંહાસન સહિત મુખ્ય સિંહાસનનું વર્ણન ૨૧ મા સૂત્રમાં અને ર૨ મા સૂત્રમાં કરવામાં આવ્યું છે. તેમજ પહેલાની જેમજ આઠ આઠ સ્વસ્તિક વગેરે મંગલક, ધ્વજાઓ અને છત્રાતિ છત્ર આ બધાં અહીં ૧૪મા સૂત્ર મુજબ સમજવાં જોઈએ. તે પૂર્વોક્ત મૂલપ્રાસાદાવતંસક પિતાના પ્રમાણથી અર્ધા પ્રમાણુવાળા બીજા અન્ય ચાર પ્રાસાદાવતસકેથી શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy