SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ४८६ राजप्रश्नीयसूत्रे प्रासादावतंसकाः अन्यैश्चतुर्भिः प्रासादावतंसकै तदर्बोच्चत्वप्रमाणमात्रैः सर्वतः समन्तात् सम्परिक्षिप्ताः। ते खलु प्रासादावतंसकाः पञ्चविंशति योजनशतम् उर्ध्वमुच्चत्वेन द्वाषष्टि जोजनानि अर्द्धयोजनं च विष्कम्मेण अभ्युद्गतोच्छ्रित० वर्णको भूमिभाग उल्लोकः सिंहासनं सपरिवारं भणितव्यम, अष्टाष्टमङ्गलानि, ध्वजाः, छत्रातिच्छत्राणि । ते खलु प्रासादावतंसकाः अन्यैश्चतुर्भिः प्रासादावतंसकैः तदोच्चत्वप्रमाणमात्रैः सर्वतः समन्तात् सम्परिक्षिप्ताः त खलु ( तेण पासायवडेंसया अण्योहिं चउहिं पासायवडिसएहिं तयद्भुच्चत्तप्पमाणमेतेहिं सव्वओ समंता संपरिविखत्ता) ये प्रासादावतंसक अन्य और चार प्रासादावतंसको से कि जिनकीऊंचाई उन प्रासादावतंसको से आधी है चारों दिशाओं में अच्छी तरह से घिरे हुए हैं ( ते णं पासायवडिंसया पणवीसं जोयणसयं उड़दं उच्चत्तेणं वासढि जोयणाई अद्धजोयणं च विक्वं भेणं अब्भुग्गयमूसिय-वण्णओ भूमिभागो, उल्लोओ सीहासणं सपरिवार भाणियवं) इस प्रकार ये प्रासादावतंसक १२५ योजन ऊंचे है और ६२ ॥ योजन विस्तार वाले हैं, यहां अभ्युद्गतोच्छ्रित पाठ से लेकर यावत् प्रतिरूप पाठतक का वर्णन करना चाहिये भूमिभाग का, उल्लोक का, सपरिवार सिंहासन का वर्णन भी यहां मिन्न २ सूत्रों से करना चाहिये. (अट्ठट्टमंगलगा झया छत्ताइच्छत्ता) आठ २ मंगलक, ध्वजाएँ एवं छत्रातिछत्र इन सबका कथन यहां पर करना चाहिये (तेणं पासायवडेंसगा अण्णे हिं चउहिं पासायवर्डसएहिं तयद्भुच्चत्तप्रमाणमेत्तेहिं सव्वओ समता संपरिसया अण्णेहिं चउहिं पासायवडिसएहिं तयद्धच्चत्तप्पमाणमेत्तेहिं सव्वओसमंता संपरिक्खित्ता) से प्रासाहात सौ मी०n यार अन्य प्रासाहात सोथी- रेमनी ઉંચાઈ તે પ્રાસાદવવંસકથી અધિ છે. ચારે દિશાઓમાં સારી રીતે પરિવેખિત छ. (ते ण पासायवडिंसया पणवीसं जोयणसयं उइढं उच्चत्तेणं बासर्दि जोयणाई अद्धजोयणं च विक्खंभेणं अब्भुग्गय मुसिय-वण्णओ भूमिभागो, उल्लोओ, सीहासणं सपरिवारं भाणीयव्वं ) मा प्रभारी से प्रासावत'स। १२५ थान छ भने ६२ ॥ 20 विस्ता२११७छ. REA 'अभ्युद्गततोच्छ्रितं' ५४थी भासन 'यावत् प्रतिरूप' सुधीना ने। सब समो . भूमिमानु, धोउनु સપરિવાર સિંહાસનનું વર્ણન પણ અહીં જુદા જુદા સૂત્રેથી સમજવું જોઈએ. ( अट्ठ मंगलगा झयाछत्ताइच्छत्ता) 18 2418, मो , न मने छत्रातिरछी म मयानु ४थन ५७१ मा समान. ( ते णं पासायवडेंसगा अण्णेहिं च उहिं पासायव.सएहिं तयद्धञ्चत्तप्पमाणमेत्तेहिं सव्वओ समंता संपरिक्खित्ता) मे શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy