SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४५२ राजप्रश्नीयसूत्रे चन्द्रकान्तादीनां रत्नानां कर्केतनादीनां च भक्तिभिः-रचनाविशेषैः-चित्राः= अनेक रूपाः-आश्चर्यमया इति यावत् । तथा-वातोद्धताविजयवैजयन्तीपताकाच्छत्रातिच्छत्रकलिताः वातोद्धताः पवनप्रकम्पिता या विजयवैजयन्त्यः-विजयसूचका महान्तो ध्वजाः, पताका: लघुध्वजाः, छत्रातिच्छत्राणि-उपर्युपरिस्थापितानि छत्राणि च तैः कलिताः=युक्ताःतुङ्गा: उच्चाः, अत एव-गगनतलोल्लिखच्छिखरा:-गगनतलम् =आकाशतलम् उल्लिखन्ति अभिलङ्घयन्ति शिखराणि= शिरोभागा येषां ते तथोक्ताः-आकाशतलस्पर्शि शिरोभागयुक्ता इत्यर्थः । तथा -जालान्तररत्नाः-जालानि-जालकानि--प्रसादभित्तिस्थितानि, तेषामन्तरेषु मध्येषु शोभार्थं जटितानि रत्नानि येषु ते तथोक्ताः-रत्नजटितगवाक्षमध्यभागयुक्ता इत्यर्थः । तथा-पञ्जरोन्मीलिता इव पारात्=वंशादिनिर्मिताच्छादनविशेषात् उन्मीलिता: तत्कालनिस्सारिता इव शोभमानाः । अयं भावःयथा वंशादिनिर्मितात् पारानिस्सारित रत्नादिकम् अविनष्टकान्तित्वादत्यन्तं शोभते, एवं तेऽपि प्रासादावतंसकाः शोभन्ते इति । तथा-मणिकनकस्तूपिकाः मणिकनकानां मणिसहितसुवर्णानां स्तपिकाः शिखराणि येषां ते तथा-मणि. एवं ककतनादि रत्नों की रचना से आश्चर्यमय बने हुए हैं तथा पवन प्रकम्पित एवं विजयसूचक ऐसी बडी २ ध्वजाओं से लघुषताकाओं से एवं उपर्युपरिस्थापित छत्रों से युक्त हो रहे हैं, तुङ्ग-बहुत ऊंचे हैं. इसी लिये इनके शिरोभाग आकाश तल को उल्लंघन करनेवाले जैसे बने हुए है रत्नजटित है गवाक्ष जिनमें ऐसे मध्यभाग से ये सब सहित हैं, जैसे वंशादिनिर्मितपञ्जर से निकाला गया रत्नादिक अविनष्टकान्तिवाला होता हआ अत्यन्त सुशोभित होता है. इसी प्रकार से वे प्रासादावतंसक भी शोभासंपन्न हैं । इनके शिखर भाग मणि सहित सुवर्ण के बने हुए है इन के રચનાથી અદ્દભુત થઈ પડ્યા છે. તથા પવનથી પ્રકંપિત અને વિજય સૂચક એવી મટી મેટી દવાઓથી લઘુપતાકાઓથી અને ઉપયું પરિસ્થાપિત છત્રથી મંડિત થઈ રહ્યા છે. તુંગ ઘણાં ઊંચા–છે એથી જ એમના શિખરો આકાશતલને ઉલંધિત કરનારા જેવા લાગે છે. રત્ન જટિત છે ગવાક્ષ જેમનામાં એવા મધ્યભાગથી આ સર્વે યુક્ત છે. જેમ વાંસ વગેરેથી બનાવવામાં આવેલી પેટીમાંથી બહાર કઢવામાં આવેલું રત્ન અવિનષ્ટ કાંતિવાળું હોય છે. ઉજજવલ કાંતિવાળું હોય છે, અતવ સુશોભિત હોય છે, આ પ્રમાણે જ તે પ્રાસાદાવત'સકે પણ શોભા સંપન્ન છે. એમના શિખર ભાંગ મણિ સહિત સુવર્ણના બનેલા છે. એમના દ્વાર વગેરે ઉપર પ્રફુલ્લિત સામાન્ય શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy