SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ જરૂર राजप्रश्नीयसूत्रे प्रकृत्या-स्वभावेन उदकरसेन-जलरूपरसेन युक्ताः प्रज्ञप्ताः, ताश्च प्रासादीयाः दर्शनीयाः अभिरूपाः प्रतिरूपाः, एषां व्याख्या प्राग्वत् । तासां खलु बापीनां यावद् विलपङ्क्तिकानां-वाप्यादि बिलपङ्क्तिका. पर्यन्तानां पूर्वमस्मिन्नेव सूत्र वर्णितानां मध्ये प्रत्येकं प्रत्येकम्-एकैकस्याः वाप्यादेः चतुर्दिशि-दिवचतुष्टये चत्वारि त्रिसोपानप्रतिरूपकाणि-सुन्दरसोपानपङ्कित्रयाणि, प्रज्ञप्तानि । तेषां खलु त्रिसोपानप्रतिरूपकाणाम् अयमेतद्रूपः अनुपपदवक्ष्यमाणस्वरूपः, वर्णाऽऽवासः-वर्णनपद्धतिः, प्रज्ञप्तः, तद्यथा-वज्रमयाः-वज्ररत्नमयाः नेमाः भूमिभागादूर्व निष्कामन्तप्रदेशाः, त्रिसोपानवर्णनं द्वादशसूत्रतो बोध्यम् । तोरणानां तेषां त्रिसोपानप्रतिरूपकाणां प्रत्येकं तोरणानां सम्बधिनो ध्वजाः छत्रातिच्छत्राणि च ज्ञातव्यानि, एतद्विवरणं चतुदशसूत्रतो ग्राह्यम् ॥ सू० ६४ ॥ मूलम्-तासिणं खुड़ा खुड्डियाणं वाबीणं विलपंतियाणं तत्थ तत्थ तहिं तहिं देसे बहवे उप्पायपव्वयगा नियइयपव्ययगा जगई. कितनेक स्वाभाविक-जलरुप रस से सहित हैं। ये सब जलाशय प्रासादीय दर्शनीय अभिरूप एवं प्रतिरूप हैं. इन पदों की व्याख्या पहिले करदी गई है, वापी से लेकर कूपरूप बिलपर्यन्त के प्रत्येक जलाशय की चारों दिशाओ में अर्थात्-प्रत्येक जलाशय के चारों ओर सुन्दर २ सोपानपंक्तित्रय हैं इन प्रत्येक सोपानपंक्तित्रयों का वर्णन इस प्रकार से हैं-वज्रमयरत्न इनके नेम-भूमिभाग से ऊपर निकले हुए प्रदेश हैं. इन त्रिसोपानोंका वर्णन १२ - सूत्रमें किया गया जानना चाहिये त्रिसोपानप्रतिरूपकों के प्रत्येक त्रिसोपान के तोरणों की ध्वजाओं का एवं छत्रातिछत्रों का कथन करना चाहिये, इन सब का विवरण १४ वें सूत्र में किया गया प्रकार के जैसा जानना चाहिये. ॥ सू० ६४ ॥ દર્શનીય, અભિરૂપ અને પ્રતિરૂપ છે. આ પદોની વ્યાખ્યા પહેલાં કરવામાં આવી છે. વાપી (વાવ)થી માંડીને કૂપરૂપ બિજ સુધીના દરેકે દરેક જળાશયની ચારે દિશાઓમાં એટલે કે દરેક જળાશયની ચારે તરફ સુંદર સુંદર ત્રણ ત્રણ સોપાન પંક્તિઓ છે. આ દરેકે દરેક સંપાનપત્રિોનું વર્ણન આ પ્રમાણે છે–વજરત્નના એમના નેમ–ભૂમિભાગથી બહાર નિકળેલા પ્રદેશે છે, આ ત્રિસેપાનનું વર્ણન ૧૨ માં સૂત્રમાં કરવામાં આવ્યું છે. ત્રિપાન પ્રતિરૂપના દરેકે દરેક ત્રિસેપાનના તેરોની દવાઓનું તેમજ છત્રાતિછનું કથન સમજવું જોઈએ. આ સર્વેનું વર્ણન ૧૪ માં સૂત્રમાં કરવામાં આવ્યું ! સૂ૦ ૬૪ શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy