SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ४३० राजप्रश्नीयसूत्रे युक्ताः, नानामणितीर्थसुवद्धाः-अनेकजातीयमणिभिः सम्यग्बद्धावगाहनस्थानयुक्ताः, चतुष्कोणाः कोणचतुष्टययुक्ताः, आनुपूर्व्यसुजातवप्रगम्भीरशीतलजला:आनुपू]ण-क्रमेण-अधोऽधः क्रमेण सुजातः-सुनिष्पन्नो यो वप्रः-जलस्थानं तत्र गम्भीरं गभीरं शीतलं शैत्यगुणसम्पन्न जलं यासु तास्तथा, संछन्नपत्रबिसमृणालाः-जलाच्छादितपद्मपत्रविसमृणालयुक्ताः, बहूत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रकेसरफुल्लोपचिताः केसरफुल्लानि-केसरप्रधानानि फुल्लानिविकसितानि यानि बहूनि - पुष्कलानि उत्पलानि उत्पलादि सहस्रपत्रान्तानितत्र - उत्पलं – चन्द्रविकाशिकमलविशेषः कुमुदं-चन्द्रविकासिश्वेतकमलविशषः, नलिनं-कमलं सुभगं-सुन्दरं यत् सौगन्धिकं सुगन्ध्येव सौगन्धिकं अत्र विनयादित्वाक्प्रत्ययः, शोभनगन्धयुक्तकमलविशेषः, कहारपरपर्याय कमल, पुण्डरीकं-श्वेतकमलं, शतपत्रं-शतसंख्यपत्रयुक्तं कमलं, सहस्रपत्रं-सहस्रसंख्यपत्रयुक्तं कमलं च एभिरुपचिताः-उपेताः, षटपदपरिभुज्यमानकमला: भ्रमराइनमें प्रवेश करने के तथा निकलनेके जो स्थान हैं वे ऐसे हैं कि जिनसे आना जाना सुखपूर्वक होता है. अनेकजातीयमणियों से अच्छी तरह बने हुए तीर्थ-अवगाहनस्थान से ये युक्त हैं, चार कोनों से ये समन्वित हैं, इनका जो जलस्थान है-वह नीचे २ गहरा होता गया है और शैत्यगुणसंपन्न जल से युक्त है. जलाच्छादितपद्मपत्र, विस, मृणाल से ये सहित हैं. इनमें उत्पल-चन्द्रविकाशी कमल विशेष हैं, कुमुद-चन्द्रविकाशी श्वेतकमल हैं, नलिन-मोटी २ नालवाले कमल हैं, सुभग-सुन्दर गंधवाले कमलविशेष हैं. सुभग-सौगन्धिक कमल का नाम कल्हार भी है, पुण्डरीक * श्वेतकमल हैं, शतपत्र-शतसंख्यक पत्रयुक्त कमल हैं. सहस्रपत्र-सहस्रसंख्यकपत्रवाले कमल भी हैं-तात्पर्य यह है कि ये सब जलाशय अनेक उत्पलसामान्य कमल, कुमुद-रात्रिविकासीकमल आदिकों से युक्त हैं, षट्पद કે તેથી સરળતા પૂર્વક આવજા થઈ શકે છે. ઘણું જાતીય મણિઓથી સારી રીતે બનાવવામાં આવેલા તીર્થો-અવગાહન સ્થાને –થી તે યુક્ત છે. ચાર ખૂણાઓથી એ યુક્ત છે. એમના જળસ્થાનો અનુક્રમે ઊંડા થતાં ગયાં છે. અને શીતળ જળથી યુક્ત છે. જલાચ્છાદિત પાપત્ર, વિસ, મૃણાલથી એઓ યુક્ત છે. એમનામાં ઉ૫લે ચન્દ્રવિકાસી વિશેષ કમળો–છે, કુમુદા–ચવિકાસી સફેદ કમળે છે, નલિને-મેટી મોટી દાંડીઓવાળા કમળો–છે, સુભગ ઉત્તમ સુવાસથી યુક્ત કમળો–છે, સુભગ– સીગધિક કમળનું નામ “કહાર પણ છે,પુંડરીક સફેદ કમળ છે, શતપત્ર-શતસંખ્યકપત્ર યુક્ત કમળો છે, સહસ્ત્રપત્ર-હજાર સંખ્યા જેટલા પત્ર વાળા કમળા પણ છે, કહેવાને હેતુ એ છે કે એ સર્વે જળાશ ઘણાં ઉપલ-સામાન્ય કમળો, કુમુદ, શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy