SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४११ सुबोधिनी टीका. सू.० ६२ सूर्याभविमानवर्णनम् टीका-'तेसि णं वणसंडाण' इत्यादि-तेषाम्-अनन्तरोक्तानां, खलु वनपण्डानाम् अन्तः-मध्ये बहुसमरमणीयाः अत्यन्तसमतलाः रम्याः, भूमिभागाः-प्रज्ञप्ताः, ते भूमिभागाः कीदृशाः ? इति जिज्ञासायामाह-स यथानामकः' इत्यादि-स-किञ्चिन्नामकः 'आलिङ्गपुष्करः' इति वा यावत् नानाविधपश्चवर्णैः मणिभिश्च तृणैश्च उपशोभिताः-आलिङ्गपुष्कर इति वेति पदादारभ्य नानेत्याधुपशोभिता इत्यन्तपदानां सङ्ग्रहो बोध्यः, स च सव्याख्यः पञ्चदशमत्रादारभ्याष्टादशसूत्रपर्यन्तानिबन्धादवसेयः तेषां-मणीनां खलु गन्धः स्पर्शः ज्ञातव्यः यथाक्रम-क्रममनुल्लध्य क्रमेणेति यावत्, स्पर्शान्तवर्णनमष्टादशसूत्रा. दारभ्यैकोनविंशतितमसूत्रपर्यन्तनिवन्धेषु द्रष्टव्यम् । एवं च पञ्चदशसूत्रत आरभ्यैकोनविंशतितमस्त्रपर्यन्तं बिलोकनीयम् । निकलते हैं ऐसे ही शब्द उन तृणों एवं मणियों के होते हैं । ( भवेयारूवे. सिया) हे भदन्त ! तो क्या इन्हीं स्थादिकों का जैसा उनका शब्द होता हैं ? ( णो इणढे समढे ) हे गौतम ! यह अर्थ समर्थ नहीं है ? टीकार्थ-अनन्तरोक्त उन वनषण्डों के मध्य अत्यन्त समतलवाले रमणीय भूमिभाग कहे गये हैं । ये मूमिभाग कैसे है तो इसके लिये कहा गया हैं कि ये भूमिभाग आलिङ्गपुष्कर के जैसे मतवाले हैं आदि यदि इस विषय को देखना हों तो पूर्व में कथित १५ वें सत्र से लेकर १८ वें सूत्रतक के निबन्ध को देखना चाहिये यही बात 'आलिंगपुक्खरेइ वा जाव गाणाविहपंचवण्णेहिं मणीहिं तणेहिं उवसोभिया' के यावत् पद द्वारा प्रकट की गई है. इन मणियों का गन्ध एवं स्पर्श कैसा है ? यदि यह बात जानना हो तो इसके लिये १८ वां सूत्र देखना चाहिये. इनमें क्रमशः इन विषयों અને વિદિશાઓમાં પ્રસરે છે તે જ શબ્દ તે તૃણે તેમજ મણિઓનો હોય છે. ( भवेयारूवे सिया) : महत! तो शुस २थ वगेरे ४ तमना ! है।य छ ? (णो इण समहू) हे गौतम ! 24 Aथ सुसमत न वाय. ટીકાર્થ–પૂર્વે વર્ણિત વર્ષના મધ્યભાગમાં અતીવ સમતલ રમણીય ભૂમિભાગે કહેવામાં આવ્યાં છે. એ ભૂમિભાગો કેવા છે તે તેના માટે આ પ્રમાણે વર્ણન કરવામાં આવે છે—એ ભૂમિભાગ આલિંગ પુષ્કર જેવા સમતલવાળા છે. વગેરે. આ બાબતમાં જિજ્ઞાસુને વધારે જાણવાની ઈચ્છા હોય તે તેઓ એ આ સૂત્રના જ १५ थी १८ सुधीन सूत्रोन बांयी वन से. ४ वात 'आलिंगपुक्खरेइ वा जाव णाणाविहपंचवण्णेहिं मणीहिं तणेहिं उसोभिया' ना यावत ५६ द्वारा ५४८ કરવામાં આવી છે. એ મણિઓને ગંધ કેવો હતો ? સ્પર્શ કે હતો? એ વિષે જાણવાની ઈચ્છા રાખતા હોય તેઓએ ૧૮ મું અને ૧૯ મું સૂત્ર જેવું જોઈએ. આ શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy