SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ४०० राजप्रश्नीयसूत्रे आम्रवनम् । पौरस्त्ये अशोकवनं, दक्षिणे सप्तपर्णवनं, पश्चिमे चम्पकवनम् , उत्तरे आम्रवनम् । ते खलु वनखण्डाः सातिरेकाणि अर्द्धत्रयोदशयोजनशतसहस्राणि आयामेन पश्चयोजनशतानि विष्कम्भेण, प्रत्येकं प्रत्येकं प्राकारपरिक्षिप्ताः, कृष्णाः कृष्णावभासाः, हरिताः हरिता-व भासाः शीताःशीताव भासाः स्निग्धाःस्निग्धावभासाः तीव्राःतीव्रावभासाः कृष्णा कृष्णच्छायाः नीला नीलच्छायाः हरिताः हरितच्छायाः, शीताःशीतच्छायाः, स्निग्धाःस्निग्धच्छायाः, धनकटितटितच्छायाः रम्याः महामेघनिकुरम्बभूताः। ते खलु पादपाः मूलवन्त वनखण्डवर्णकः ॥ सू. ६१ ॥ पांच सौ योजन के अन्तर में चार वनषण्ड कहे गये हैं । (तंजहा) जो इस प्रकार से है-(असोगवणे, सत्तवण्णवणे चंपगवणे चूयवणे) अशोकवन सप्तवर्णवन, चंपकवन और आम्रवन (पुरस्थिमेणं असोगवणे, दाहिणणं सत्तवण्णवणे, पञ्चत्थिमेणं चंपगवणे, उत्तरेणं चूयगवणे) पूर्वदिशाकी ओर अशोकवन है, दक्षिण दिशा की ओर सप्तपर्णवन है. पश्चिमदिशा की ओर चंपकवन है और उत्तरदिशा की ओर आम्रवन है। (तेणं वनसडा साइरेगाई अद्धतेरस जोयणसयसहस्साई आयामेणं, जोयणसयाई विक्ख भेण पत्तेयं पत्तेयं पाागरपरिक्खित्ता किण्हा, किण्होभासा ) ये वनषण्ड आयाम की अपेक्षा १२॥ लाख योजनसे भी कुछ अधिक हैं और विष्कभकी अपेक्षा ५ सौ योजनके हैं । ये सब वन विस्तारमा या हिशायामा वनपी पाय छ. ( त जहा ) मा प्रभारी छ. (असोगवणे, सत्त वण्णवणे चपगवणे, चूयगवणे ) AN४१- AH५७ वन, २५४वन मने मापन (पुरस्थिमेणं असोगवणे, दाहिणेणं सत्तवण्णवणे, पञ्चत्थिमेणं चपगवणे उत्तरेणं चूयगवणे ) पूर्व हिशा त२५ अश।४वन छ, दक्षिण हिशात२५ સમપર્ણ વન છે. પશ્ચિમ દિશા તરફ ચંપકવન છે અને ઉત્તર દિશા તરફ આમ્રવન छ. (ते ण वन संडा साइरेगाई अद्धतेरस जोयणसयसहस्साइ आयामेण जोयणसयाई विक्खंभेण पत्तेयं पत्तेयं पागारपरिक्खित्ता किण्हा, किण्होभासा) से वनઉંડો આયામની અપેક્ષાએ ૧૨ાા લાખ યોજન કરતાં પણ કંઈક વધારે છે અને વિષ્કભની અપેક્ષાએ પાંચસો યોજના છે. એ બધા વનો સ્વતંત્ર રીતે પ્રકારથી प्ररिवरित छ. मने ४० ते ४४ति छ, ( हरिया, हरियोभासा, सीया सीयोभासा, निद्धा, निद्धोभासा तिव्वा, तिव्योभासाः किण्हा, किण्हच्छाया, नीला, नील. च्छाया, हरिया, हरियच्छाया, सीया सीयच्छया, निद्धा निद्धच्छाया घणकडितडितच्छया रम्मा महामेहनिकुरंबभूया) हरित छ. रित xiति छ, शीत २१३५ छ, शla zila શ્રી રાજપ્રશ્નીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy