SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू.० ६ सूर्याभविमानवर्णनम् ३९९ प्रज्ञप्तानि । तेषां खलु द्वाराणाम् उत्तमाकाराः षोडशविधैः रत्नैः उपशोभिताः, रत्नैश्च यावरिष्ठैः, तेषां खलु द्वाराणामुपरि अष्टाष्टमंगलकानि सध्वजानि यावत् छत्रा तिच्छत्राणि । एवमेव सपूर्वापरेण सूर्याभे विमाने चत्वारि द्वारसहस्राणि भवन्ति इत्याख्यातम् । सूर्याभस्य विमानस्य चतुर्दिशि पञ्च पञ्च योजनशतानि अवाधया चत्वारो वनखण्डाः प्रज्ञप्ताः, तद्यथा- अशोकवनं सप्तपर्णवनम् चम्पकवनम् , सिंहासन कहा गया है (सीहासण वण्णो सपरिवारो अवसेसेसु भोमेसु पत्तेय पत्तेयं भद्दासणा पण्णत्ता) सपरिवार सिंहासनका यहां वर्णन करना चाहिये बाकीके भौंमें प्रत्येक भौममें भद्रासन कहे गये हैं। (तेसिंणं दाराणं उपि. पागारा सोलसविहेहिं रयणेहिं उवसोभिया-तं जहा-रयणेहिं जाव रिटेहिं ) इन द्वारोंके उत्तमाकार-द्वारके ऊपरके भागो १६ प्रकारके रत्नोंसे उपशोभित हैं। वे रत्न कर्केतनादि सामान्य रत्नोंसे लेकर रिष्ट तक जानना चाहिये. (तेसिणं दाराणं उर्पि अट्ठ मंगलगा, सज्झया जाव छत्ताइच्छत्ता) उन द्वारों के ऊपर आठ २ मांगलिक ध्वजाओं सहित यावत् छत्रातिच्छत्र तक हैं। (एवमेव सपुव्वारेणं सूरियाभे विमाणे चत्तारिदारसहस्सा भवंति त्तिमक्खाय) इस प्रकारसे सूर्याभविमानमें चार हजार द्वार हैं ऐसा तीर्थंकर एवं गणधरोने कहा है। (सूरियाभस्स विमाणस्स चउदिसिं पंच पंच जोयणसयाई अबाहाए चत्तारि वणसंडा पण्णत्ता) सूर्याभविमान की चारों दिशाओं में पांच सौ छ तेम ४वाय छे. ( सीहासण वण्णओ सपरिवारो अवसेसेसु भोमेसु, पत्तेयं पत्तेयं भदासणा पण्णत्ता ) ही सपरिवार सिंहासनानु पनि समj . तम थाsी. २४सा ४२ परिश्मा मद्रासनी उपाय छे. (तेसिणं दाराणं उपिपागारासोलसविहे हिं रयणेहिं उवसोभिया-तं जहा रयणेहिं जाव रिटेहिं ) मे १२१10એના ઉત્તમાકા–દરવાજાની ઉપરના ભાગો ૧૬ જાતના રત્નથી શેભિત છે. કર્કેતન વગેરે સામાન્ય રત્નોથી માંડીને રિઝ સુધીના રત્નોનું વર્ણન અહીં સમ कुं न . ( तेसि ण दाराणं उपिं अटूव मंगलगा सज्झया जाव छत्ताइच्छत्ता) તે દરવાજાઓની ઉપર આઠ આઠ મંગલક દવાઓ સહિત યાવતું છત્રાહિચ્છત્રો छ. ( एवमेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवंति त्तिमक्खायं) આ પ્રમાણે સૂર્યાભવિમાનમાં ચાર હજાર દ્રારે છે, તેમ તીર્થકર તથા ગણધરોએ ४ह्यु छ. ( सूरियाभस्स विमाणस्स चउद्दिसिं पंच पंच जोयणसयाई अबाहाए चत्तारि वणसंडा पण्णता) सूर्यालविभाननी व्यारे हिशायामा पांयसो पांयसे। यानना શ્રી રાજપ્રશ્રીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy