SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ३९६ राजप्रश्नीयसूत्रे भज्झयाणं, असयं सेयाणं चउविसाणं नागवरकेऊणं, एवमेव सपुवावरेणं, सूरियाभे विमाणे एगमेगे दारे असीयअहियं केऊसहस्सं भवइति मक्खायं, तेसि णं दाराणं एगमेगे दारे पण्णढेि २ भोमा पण्णत्ता, तेसि णं भोमाणं भूमिभागा उल्लोया य भाणियव्वा, तेसि णं भोमाणं च बहुमज्झदेसभाए पत्तेयं पत्तेयं सीहा सणे पण्णत्ते । सोहासणवण्णओ सपरिवारो अवसेसेसु भोमेसु पत्तेयं पत्तयं भद्दासणा पण्णत्ता ।। तेसि णं दाराणं उत्तमागारा सोलसविहेहिं रयणेहिं उवसोभिया, तं जहा-रयणेहिं जाव रिटेहिं । तेसि णं दाराणं उप्पिं अट्ठ मंगलगा सज्झया जाव छत्ताइच्छत्ता। एवमेव सपुत्वावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवंति ति मक्खायं । सूरियाभस्स विमाणस्स चउद्दिसिं पंच पंच जोयणसयाई अबाहाए चत्तारि वणसंडा पण्णत्ता, तं जहा-असोगवणे, सत्तवण्णवणे चंपगवणे, चूयगवणे । पुरथिमेणं असोगवणे, दाहिणेणं सत्तवण्णवणे पञ्चत्थिमेणं चंपगवणे, उत्तरेणं चूयगवणे। ते णं वणसंडा साइरेगाइं अद्धतेरसजोयणसयसहस्साई आयामेणं, पंच जोयणसयाइं विक्खंभेणं पत्तेयं पत्तेयं पागारपरिक्खित्ता किण्हा किण्होभासा, हरिया हरियोभासा, सीया सीयोभासा निद्धा निद्धोभासा, तिव्वा तिव्वोभासा, किण्हा किण्हच्छाया, नीला नीलच्छाया, हरिया हरिय શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy