SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३७५ सुबोधिनी टीका. सू.० ५९ सूर्याभविमानवर्णनम् वरकमलप्रतिष्ठाना तथैव । तेषां खलु तोरणनां पुरतो द्वौ द्वौ भृङ्गारौ प्रज्ञप्तौ, ते खलु भृङ्गाराः वरकमलप्रतिष्ठाना यावत् महामत्तगजमुखाऽऽकृतिसमानाः प्रज्ञप्ताः श्रमणः आयुष्मन् ॥ सू० ५९ ॥ टीका-'तेसिणं दाराणं उभओ पासे' इत्यादि-तेषां-पूर्वोक्तानां खलु द्वाराणां प्रत्येकम्-एकैकस्य द्वारस्य उभयोः- द्वयोः पार्श्वयोरेकैकनषेधिकीसत्वेन या द्विप्रकारा नैषेधिकी उपवेशनस्थानरूपा तत्र षोडश षोडश तोरणाः प्रज्ञप्ताः ते कीदृशाः ? इत्यपेक्षायामाह-नानामणिमयाः अनेकजातीयमणिमयाः, तथानानामणिमयेषु स्तम्भेषु उपनिविष्टसन्निविष्ठा-उपनिविष्टाः-सामीप्येन स्थिताः, सम्यग् निश्चलतया निविष्टाः-स्थिताः यावत्-यावत्पदेन विविधमुक्तान्तरारूपो पचिता, विविधतारारूपोविचिताः, इहामृग-वृषभ-तुरग-नर-मकर-विहगवरकमलपइट्ठाणा तहेव तेसिंणं तोरणाणं पुरओ दो दो भिंगारा पण्णत्ता) उन तोरणोंके आगे दो दो चन्दन कलश कहे गये हैं । ये चन्दनकलश सुन्दरकमलोंके ऊपर प्रतिष्ठित हैं। इन तोरणोंके आगे दो दो भिंगार-भृङ्गार कहे गये हैं । ( तेणं भिंगारा वरकमलपइट्ठाणा) ये भृङ्गार सुन्दरकमलोंके ऊपर प्रतिष्ठत हैं । ( जाव महया मत्तगय मुहागिति समाणा पण्णत्ता समणाउसो) यावत् हे श्रमण ! आयुष्मन् ! ये भृङ्गार मत्तगजराजकी मुखाकृति जैसे हैं। टीकार्थ-इन पूर्वोक्त द्वारोंमेंसे प्रत्येक द्वारके दक्षिणवामपार्श्व भागमें जो एक २ उपवेशनस्थान कहा गया है. उसमें १६-१६ तोरण कहे गये हैं। ये सब तोरण अनेक जातिय मणियोंके बने हुए तथा अनेक मणिमयस्तंभो के ऊपर ये निश्चलरूपसे निविष्ट है। यहां यावत् पदसे 'विविधमुक्तान्तरातहेव तेसिंणं तोरणाणं पुरओ दो दो भिंगारा पण्णत्ता) मा मा तारणीनी सामे બબ્બે ચંદન કળશે કહેવાય છે. આ ચંદન કળશે સુંદર કમળાની ઉપર મૂકવામાં આવ્યાં છે. આ તોરણોની સામે બબે ભિંગાર ભંગાર કહેવામાં આવ્યાં છે. (ते णं भिंगारा वरकमल पइट्ठाणा) मुंगा। सुं४२ मा ७५२ प्रतिष्ठित छे. (जाव मया मत्तगय मुहागिति समाणा पण्णत्ता समणाउओ) यावत् & श्रम હે આયુષ્મન ! આ ભંગારે મત્ત ગજરાજની મુખાકૃતિ જેવા છે. ટીકા–પૂર્વોક્ત દરવાજાઓમાંથી દરેકે દરેક દરવાજાની જમણી તેમજ ડાબી તરફ જે એક એક ઉપવેશન સ્થાન છે તેમાં ભેળસેળ તોરણે અનેક જાતિય મણિએનાં બનેલાં છે. તેમજ અનેક મણિમય સ્તંભની ઉપર સ્થિર રૂપમાં ગોઠवेसi छ. मी यावत् ५६थी 'विविध मुक्तान्तरारूपोपचित्ता विविधतारारूपोपचित्ता' શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy