SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ० ५८ सूर्याभविमानवर्णनम् ३७१ भागविभक्तचन्द्राकारा न्यस्यन्ते, तैश्वित्राः - अद्भुताः, नानाकारविचित्रचित्र - चित्रणचमत्कृताः, तथा नानामणिदामालङ्कृताः - अनेकजातीयमणिमालाशोभिताः, अन्तर्बहिश्च - आभ्यन्तरे वा बाह्ये भागे - तदवच्छेदेन ते प्रासादावतंसकाः श्लक्ष्णाः- चिकणपुद्गलस्कन्धनिर्मिताः तथा तपनीय वालुकाप्रस्तटाः स्वर्णमयवालुकाप्रस्तरयुक्ताः, तथा - सुखस्पर्शाः - सुखद स्पर्शयुक्ताः, तथा - सश्रीकरूपाः - शोभा - युक्तकारसम्पन्नाः, प्रासादीयाः- दृश्यदर्शनकारिणां चित्तप्रसादकाः, दर्शनीया:अवलोकनीयाः, अभिरूपाः, इति प्राग्वत् यावद् दामानि -इत आरभ्य दामवर्णनपर्यन्तं बोध्यम्, तथा च प्रासादावतंसकानामान्तर्भूमि वर्णनम्, उपर्युल्लोक वर्णनम् सिंहासनवर्णनम्, तदुपरि विजयदृष्यवर्णनम् वज्राङ्कशवर्णनम्, मुक्ता दामवर्णनं च यथा यानविमानप्रकरणे कृतं तथाऽत्रापि बोध्यम् । एतत्सर्वं विंशतितमैकविंशतितमयोः सूत्रयोरवलोकनीयम् । तथा प्रकण्ठकानां पीठविशेपाणामुपरि ध्वजाः - पताकाः, छत्रातिच्छत्राणि - छत्रोपर्युपरिच्छत्राणि च यानविमानप्रकरणवद् अत्र वर्णनीयानि || सू० ५८ ॥ " - पर अर्द्धचद्रके आकार भी बने हुए हैं। 'जाव दाम' पदसे यहां यह सूचित किया गया है कि जैसा यानविमान के वर्णन प्रकरण में अन्तर्भमिका वर्णन, उपर्युल्लोकका वर्णन, सिंहासमका वर्णन इसके ऊपर विजयदुष्यका वर्णन, वज्राङ्खशका वर्णन, और मुक्तादानका वर्णन किया गया है उसी प्रकार से यहां पर भी इन सबका वर्णन करना चाहिये, यह सब वर्णन २० वें और २१ सूत्र में किया गया हैं । तथा प्रकण्ठकोंकी ध्वजाओंका पताकाओंका छत्रातिछत्रों का वर्णन भी यानविमानवर्णन प्रकरणकी तरहसे ही यहां जानना चाहिये || सू० ५८ ॥ ५२ अर्द्ध यन्द्रना भारता 'जाव दाम' पहथी सही से बात सूचित કરવામાં આવી છે કે જેમ યાનવિમાનના વર્ણન પ્રકરણમાં અન્તભૂમિનુ વર્ણીન ઉપયુ લેાકનુ" વર્ણીન, સિંહાસનનુ વર્ણન, તેની ઉપર વિજય દુષ્યનું વર્ણન વાંકુશનું વર્ણન અને મુક્તાદામનું વર્ણન કરવામાં આવ્યું છે તેમજ અહીં પણુ આ બધાનું વર્ણન સમજવું જોઈએ. આ બધું વર્ણન ૨૦ મા અને ૨૧ મા સૂત્રમાં કરવામાં આવ્યું છે તેમજ પ્રક'ઠેકાની ધ્વજાઓનુ` છત્રાતિછત્રાનું વર્ણન પ્રકરણની જેમજ અહીં જાણી લેવું જોઈએ. !! સૂ૦ ૫૮ ૫ શ્રી રાજપ્રશ્નીય સૂત્ર ઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy