SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ५७ सूर्याभविमानवर्णनम् टीका-'तेसिणं दाराणं इत्यादि-तेषां-पूर्वोक्तानां खलु द्वाराणाम् उभयोः पाश्वयोः प्रत्येकं द्विधातः - द्विप्रकारायां नषेधिक्याम् - उपवेशनस्थाने प्रत्येकं षोडश षडोश जालकटकपरिपाटयः - तत्र-जालकटकाः जालाऽऽकीर्णा रम्यसंस्थानयुक्ताः, संस्थानविशेषा तेषां परिपाटयः श्रेणयः प्रज्ञप्ताः, ते खलु जालकटका सर्वरत्नमयाः-सर्वात्मना रत्नमयाः अच्छा: आकाशस्फटिकवनिर्मलाः यावत्-यावत्पदेन श्लक्ष्णाः, श्लक्ष्णाः, घृष्टाः, मृष्टाः, नीरजसः, निर्मलाः, निष्पङ्काः निष्कङ्कटच्छायाः, सप्रभाः, समरीचयः, सोयोताः, प्रासादीयाः, दर्शनीयाः, अभिरूपाः, एषां पदानां तथा-प्रतिरूपाः, अस्य च व्याख्या प्राग्वत् । तेषां-पूर्वोक्तानां खलु द्वाराणाम् उभयोः पार्श्वयोः, द्विधातो नैषेधिक्यां प्रत्येकं षोडश षोडश घण्टापरिपाटयः, घण्टाश्रेणयः प्रज्ञप्ताः, तासाम-अनन्तोरोक्तानां घण्टानाम् अयमेतद्रपः-अनुपदं वक्ष्यमाणस्वरूपः वर्णावासः-वणेनपद्धतिः, प्रज्ञप्तः तद्यथा-जाम्बूनदमय्यः-जाम्बूनदाभिधस्वर्णविशेषमय्यःघण्टः वज्रनादजैसास्वरखाली भेरी जैसे स्वरवाली हैं, १२ प्रकारके वाद्योंका जो एक साथ नाद होता है उसका नाम नन्दि हैं इस नन्दिके जैसे स्वरवाली हैं तथा इस नन्दिके जैसे उच्च शब्दवाली है. मजुस्वरवाली हैं, मंजुघोष (कोमल अवाज ) वाली हैं, सुस्वरवाली हैं, सुस्वरघोषवाली हैं इन विशेषणोंवाली वे घंटाएँ (उरालेणं मणुण्णेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पएसे सव्वओ समंता आपूरेमाणाओ२ जाव जिटुंति) उदार, मनोज्ञ, एवं कर्ण और मन को निति कारक शब्दसे उन प्रदेशोंको सब तरफ एवं सब और वारंवार गुंजाती रहती हैं। टीकार्थ-उन पूर्वोक्त द्वारोंके दक्षिण वामपाश्वभागमें जो उपवेशनस्थान हैं, उनमें १६ - १६ घण्टाश्रेणियां कही गई हैं। इन घंटाओंका वर्णावास इस प्रकारसे है-ये घंटाएँ जांबूनद स्वर्णविशेषकी बनी हुई हैं तथा इनके સાથે કરવામાં આવે તેનું નામ નંદિ છે, નંદી જેવા સ્વરવાળી છે. તેમજ આ નંદિ જેવા જ મોટા શબ્દવાળી છે, મંજુ સ્વરવાળી છે, મંજુષ-કોમળ સ્વર સુસ્વરવાળી તેમજ સુસ્વર ઘોષવાળી છે. આ બધા વિશેશોથી યુક્ત તે ઘંટાઓ (उरालेणं मणुन्नेणं मणहरेणं कण्णमण निव्वुइकरेणं सदेणं ते पएसे सव्वओ समंता आपूरेमाणाओ २ जाव चिटुंति) हार, मनोज्ञ, मनाङ२, तथा अन भने भनने આનંદ આપનાર ધ્વનીઓથી આસપાસના પ્રદેશને ચારે તરફથી તે ઘટાઓ વારંવાર શબ્દત કરતી રહે છે. 1 ટીકાઈ–તે પૂર્વોક્ત દરવાજાઓની જમણી અને ડાબી બાજુએ જે ઉપવેશન સ્થાને છે. તેઓમાં સેળ સોળ ઘટશ્રેણીઓ છે. આ ઘંટાઓનું વર્ણન આ પ્રમાણે છે. આ ઘંટાઓ જાંબૂનદ નામક સુવર્ણ વિશેષના બનેલા છે તેમજ એમની અંદર ઘટાઓ જેમનાથી વગાડવામાં આવે છે એવી લટકતી લટકણુએ શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy