SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ५६ सूर्याभविमानवर्णनम् ३५७ टीका-तेसिं गं द्वाराणं उभओ' इत्यादि-तेषां-पूर्वोक्तानां खलु द्वाराणाम् उभयोःद्वयोः–वाम- दक्षिणयोः पार्श्वयोः - प्रत्येकमेकैकनषेधिकी सत्वेन द्विधात:- द्विकारायां नेषेधिक्याम्-उपदेशनस्थाने प्रत्येकं षोडश षोडश शालभञ्जिकापरिपाटया-पुत्तलिकाश्रेणयः प्रज्ञप्ताः, ताः खलु शालभञ्जिकाः लीलास्थिताः-क्रीडनार्थस्थिताः सुप्रतिष्ठिताः-सु-सुष्ठ प्रतिष्ठिताः-संस्थिताः, तथा-स्वलकृता:-अतिशयेन भूषिताः, तथा-नानाविधरागवसनाः- अनेकप्रकारकरागरञ्जितवस्त्रयुक्ताः, तथा-नानामाल्यपिनद्धाः-पिनद्धानि आविद्धानि नाना-अनेकविधानि माल्यानि-माला यासां तास्तथा । अनेकप्रकारकमालाशोभिताः तथा-मुष्टिग्राह्यसुमध्यमाः मुष्टिग्राह्य मुष्टिमेयम्-अतिकृशं सुमध्यं सुष्टु मध्यं-मध्यानं कटिप्रदेशो यासां तास्तथा । तथा-आमेलकयमलयुगलवर्तिताभ्युन्नतपीनरचितं संस्थितपीवरपयोधराः - आमेलकयमलयुगलवर्तितौ आमेलकयोः-शेखरयो यद् यमलयुगलं-युग्मजातद्वयं-समश्रेणिकं तद्ववृत्तौ-गोलाकारौ अभ्युन्नतो-अतितुङ्गौ पीनरचित-संस्थितौ-स्थूलीकृता-ऽऽकारयुक्तो अत एव पीवरौ स्थूलौ पयोधरौ स्तनौ यासां तास्तथा । तथा रक्ताऽपाङ्गाः-रक्तसाओ, सिंगारागार-चारुवेसाओ, पासाईयाओ जाव चिट्ठति) विजलीके बहुत अधिक किरण समूहसे, तथा सूर्यके चमकीले तेजसे भी अधिकतर प्रकाश वाली ऐसी, तथा श्रृगारके गृह तुल्य सुन्दर वेषवाली ऐसींप्रासादीय, यावत् प्रतिरूप शालभंजिकाएं उसमें थीं. मूलार्थके जैसा ही टीकार्थ हैं, 'नेत्रावलो कन संश्लेषणैः' का तात्पर्य ऐसा है कि नेत्रों द्वारा आपसमें एक दूसरे की तरफ देखनेसे तथा आपसमें आंखोंके मिलानेसे मी मानों दुःखित होनेवाली ऐसी। तथा अन्तिम यावत्पदसे 'दर्शनीयाः अभिरूपा, प्रतिरूपाः,' इनपदोंका संग्रह हुआ है। इनपदोंकी व्याख्या पहिलेकी जा चुकी है।सू.५६। तेयअहिययरसग्निगासाओ, सिंगारागारचारुवेसाओ, पासाइयाओ जाव चिटुति) વીજળીના કિરણ સમૂહોથી તેમજ સૂર્યના ચમકતા તેજથી પણ વધારે પ્રકાશ વાળી, શૃંગારના ઘર જેવી સુંદર વેષવાળી, એવી પ્રાસાદીય યાવત્ પ્રતિરૂપ શ - ભંજિકાઓ (પૂતળીઓ) તેમાં હતી મૂલ અર્થ જે જ ટીકાર્થ સમજવો. ‘नेत्रावलोकन संश्लेषणः' । म २॥ प्रमाणे थाय छ, नेत्रोव ५२२५२ मे બીજાની સામે જોવાથી તેમજ પરસ્પર આંખે મેળવવાથી પણ જાણે કે પીડિત थ नारी ते पूतणीमा ती. तभ०४ छेद। यावत् ५४थी 'दर्शनीयाः, अभिरूपाः, प्रतिरूपाः,' । पहोना सड समन्व. मा सब होनी व्याय પહેલાં કરવામાં આવી છે. એ સૂત્ર ૫૬ છે શ્રી રાજપ્રક્ષીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy