SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू.० ५५ सूर्याभविमानवर्णनम् तेषां-पूर्वोक्तानां खलु नागदन्तानामुपरि अन्याः-तदतिरिक्ताः षोडशषोडश-प्रत्येक पोडश षोडश नागादन्तपरिपाट्यः-नागदन्तश्रेणयः प्रज्ञप्ता । ते खलु नागदन्ताः किदृशाः ? इत्यपेक्षायामाह- ते चेव गयदंतसमाणा' इत्यादि तदेव-यावत् – गजदन्तसमानाः - तदेव-अत्रैव सूत्रे यदुक्तं तदेव सर्व वर्णन विज्ञेयम् । यावत्-महागजदन्तसमानाः प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् ! । तेषु-पूर्वोक्तेषु खलु नागदन्तकेषु बहूनि-अनेकानि रजतमयानि रूप्यमयानि शिक्यकानि-भाण्डानामुपरिस्थापनार्थं तदवलम्बिरन्जुरूपाणि शिक्कानि तान्येव शिक्यकानि प्रज्ञप्तानि । तेषु पूर्वोक्तेषु खलु रजतमयेषु शिक्यः वैडूर्यमय्यः-वैडूर्यरत्नमय्यः धूपघटयः - धूपपूर्णकलशिकाः प्रज्ञप्ताः । ताः पूर्वोक्ताः खलु धूपघटयः कालागुरुप्रवरकुन्दुष्कतुरुष्कधूपमघमघायमानगन्धोद्धताभिरामाःकालागुरुः तन्नामक सुगन्धद्रव्य प्रवरः श्रेष्ठः कुन्दुरुष्कः धूपविशेषः, तुरुष्क:यावनोधूपः-'लोहवान' इति भाषाप्रसिद्धः, तेषां यो मगमघायमानः-प्रसपन् गन्धः तस्योद्धतेन-प्रसरणेन अभिरामा:-रमणीयाः, सुगन्धवरगन्धिता:-उत्तमगन्धाधिवासिताः, अत एव गन्धवर्तिभूताः - गन्धगुटिकासदृश्यः. उदारेणमहता-मनोज्ञेन-रमणीयेन मनोहरेण-चित्तापहारकेण, नाणमनोनितिकरणनासामनः शान्तिकारकेण, गन्धेन तान्-तदासन्नान् प्रदेशान् सर्वतः सर्वदिक्षु समन्तात् सर्वविदिक्षु आपूरयन्त्यः २-पुनः पुनः अधिवासयन्त्यः यावत्यावत्पदेन-श्रिया, अतीवातीव, उपशोभमानानि २' इत्येषां पदानां सङ्ग्रहो बोध्यः, एषां व्याख्या प्राग्वत् । इदृश्यो धूपघटिकास्तिष्ठन्ति । ॥ सू० ५५ ॥ शब्देन तान् प्रदेशान् सर्वतः समन्तात् आपूरयमाणानि २' इन पदोंका संग्रह हुआ हैं तथा 'सिरीए अईव २ उवसोभेमाणा चिटंति' इन पदोंकी तथा ईषदन्योऽन्यमसंप्राप्तानि आदि पदोंकी व्याख्या पहिले २२ वें सूत्र में की जा चुकी है। भाण्डोको उपरमें रखनेके लिये रज्जू आदिका जो एक लटकता हुआ जाल जैसा बनाया जाता है उसका नाम सींका-या छींका है. यही बात यहां 'शिक्य' पदसे प्रकटकी गई है तुरुष्कका नाम भाषामें लोमान है 'आपूरेमाणा जाव' में जो यह यावत्पद आया है उससे 'श्रिया अतीवातीव उपशोभमानानि' इन पदोंका संग्रह हुआ हैं । इनकी व्याख्या पहिलेकी तरहसे ही जाननी चाहिये ।। सू० ५५ ॥ वृत्तिकरण, शब्देन तान् प्रदेशान् सर्वतः समन्तात् आपूरयमन्त्यः २' २॥ ५होना सय थये! छे. तेमन 'सीरीए अइव २ उवसोभेमाणा चिटुंति' ! ५होनी तम०४ 'इषदन्योऽन्यमसंप्राप्तानि' वगेरे पहनी व्याय! ५४तां २२ मा सूत्रमा ४२वामा આવી છે. વાસણ વગેરેને મૂકવા માટે દોરી વગેરેને લટકતું સાધન બનાવવામાં भावे छे ते शी पाय छे थे ४ वात मी 'शिक्य' ५४थी 2 ४२वामा શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy