SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३५० राजप्रश्नीयसूत्र टीका-'तेसि णं दाराणं इत्यादि-तेषां-पूर्वोक्तानां द्वाराणां खलु प्रत्येकम् उभयोः-द्वयोर्वामदक्षिणयोः पार्श्वयोः-भागयोः एकैकनैषेधिकीसत्त्वेन द्विधातः द्विप्रकारायां नैपेधिक्याम्-उपवेशनस्थाने एकैकस्यां पोडश षोडश चन्दनकलशपरिपाट्यः-चन्दनघटपतयः प्रज्ञप्ताः ते खलु चन्दनकलशा वरकमलप्रतिष्ठानाः-प्रधानकमलरूपाधारस्थिताः तथा-सुरमिवरवारिप्रतिपूर्णाः सुगन्ध्युत्तमजलपरिपूरिताः, तथा चन्दनकृतचर्चाका:- चर्चाका:-चन्दनकृतलेपनाः चन्दनचर्चिता इति भावः । तथा आविद्धकण्ठेगुणाः आरोपितग्रीवासूत्रा:-रक्तसूत्रशोभित कण्ठदेशा इति भावः । तथा-पद्मोत्पलपिधानाः-पद्म-सूर्यविकाशिकमलम् उत्पलंचन्द्रविकाशि कमलं कुवलयापरपर्याय चेत्युभयं पिधानम्-आच्छादनं येषां ते तथा। तथा सर्वरत्नमयाः, सर्वात्मना रत्नमयाः तथा-अच्छाः-आकाशस्फटिकवनिर्मला:यावत् यावत्पदेन श्लक्ष्णाः, श्लक्ष्णाः घृष्टाः. मृष्टाः नीरजसः निर्मलाः निष्पङ्कः, निष्कङ्कटच्छायाः, सप्रभाः, समरीचयः, सोद्योताः, प्रासादीयाः टीकार्थ-उन प्रत्येक द्वारों के वाम दक्षिण भाग में एक एक उपवेशन स्थान में १६-१६ चन्दन कलशों की पंक्तियां कही गई हैं । चन्दन कलशों की ये पंक्तियां प्रधान कमलरूप आधार पर स्थित हैं। इनमें सुगंधि से युक्त उत्तम जल भरा हुआ है. तथा इन पर चन्दन का लेप किया हुआ हैं । इनकी ग्रोवा पर रक्त सूत्र बंधा हुआ है. उससे ये बडे सुहावने प्रतीत होते है । पम-सूर्यविकासीकमल, एवं उत्पल-चन्द्रविकाशी इनका उन कलशों पर ढक्कन लगा हुआ है. ये सब कलश सर्वथा रत्नमय हैं. तथा आकाश और स्फटिक मणि के जैसे अत्यन्त निर्मल है । यहां यावत् पद से 'श्लक्ष्णाः, घृष्टा, मृष्टाः, नीरजसः तिमलाः, निष्पंकाः, निष्कंकटच्छायाः, सप्रभाः समरीचयः, सोद्योताः, ટીકાર્ય–દરેકે દરેક દરવાજાના ડાબી જમણી તરફ દરેકે દરેક ઉપવેશન સ્થાનમાં સળ સેળ ચંદન કલશોની કતાર હતી. ચંદનકલશેની આ કતારો પ્રધાન કમળ રૂપ આધાર ઉપર સ્થિત છે. આમાં સુવાસિત પાણી ભરેલું છે. તેમજ ચંદનનું લેપન કરવામાં આવ્યું છે. એમની ગ્રીવા ઉપર લાલ રંગને દોરો બાંધેલો છે. તેથી એ અતીવ સેહામણું લાગે છે. પદ્મ-સૂર્યવિકાસી કમળો, અને ઉ૫લ ચદ્રવિકાસી કુવલયે આ કલશે ઉપર આચ્છાદન રૂપે મૂકવામાં આવ્યાં છે. આ બધા કલશે સર્વથા રત્નમય છે તેમજ આકાશ તથા સ્ફટિકमशिनी म अत्यंत निर्माण छ. मी यावत ५४थी 'शक्षणाः घृष्टाः मृष्टाः नीरजसः, निर्मलाः, निष्पकाः निष्ककटच्छायाः, सप्रभाः, समरीचयः, सोद्योताः, શ્રી રાજપ્રશ્રીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy