SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. स. ५५ सूर्याभविमानवर्णनम् तेषु खलु नागदन्तकेषु बहूनि रजतमयानि शिक्यकानि प्रज्ञप्तानि । तेषु खलु रजतमयेषु शिक्यकेषु बहवो वैडूर्यमय्यो धूपघट्यः प्रज्ञप्ताः । ताः खलु धूपघट्यः कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपमघमघायमानगन्धोद्धताभिरामाः गन्धवर्तिभूताः उदारेण मनोज्ञेन मनोहरेण घाणमनोनिवृतिकरण गन्धेन तान् प्रदेशान् सर्वतः समन्तात् आपूरयन्त्य आपूरयन्त्यः यावत् तिष्ठति ॥ सू० ५५ ॥ पण्णत्ता समणाउसो ! ) ये सब नागदन्त-खूटियां-हे श्रमण ! आयुष्मन् ! पूर्वोक्त वर्णन के अनुसार यावत् महागज के दन्तसमान कही गई हैं । ( तेसु णं णागदंतएसु बहवे श्ययमया सिक्कगा पण्णत्ता) इन नागदन्तों के ऊपर अनेक रूप्यमय सीके कहे गये हैं । ( तेसु णं रययामएसु सिक्कएसु बहवे वेरुलियामईओ धूवघडिओ पण्णत्ताओ ) इन सीकों के ऊपर अनेक वज्ररत्नमय धूपघटऐ कही गई हैं। (ताओ णं धूवघडिओ कालागुरुपवरकुंदुरुक्कतुरुकधूवमघमघतगधुद्धयाभिरामाओ सुगंधवर-गंधियाओ गंधवट्टिभूयाओ ओरालेणं मणुष्णेणं मणहरेणं घाणमणनिव्वुइ करेणं गधेणं ते पएसे सव्वओ समंता आपूरेमाणा २ जाव चिट्ठति ) कालागुरु, प्रवरकुन्दुरुष्क, तुरुष्क इन धूपो की फैलती हुई सुगंधि से रमणीय ऐसी वे धूपघटिकाएं उत्तम गंध से अधिवासित होती हुई गंध गुटिका के जैसी प्रतीत होती हैं और उदार, मनोज्ञ, मनोहर नासिका और मनको निवृत्तिकारक ऐसी गंध से अपने समीप के प्रदेशों को चारों ओर से सब दिशाओं में एवं विदिशाओं में यावत् सुगं. धित करती रहती हैं। વર્ણન મુજબ યાવત્ મહાગજના દાંત જેવી કહેવામાં આવી છે. આ ખીંટીઓની ७५२ घण यांना २४। छ. (तेसुणं णागदंतएसु बहवे रययमया सिक्कगा पण्णत्ता) भीमानी ७५२ मने ३५ाना सी।मे। ता. ( तेसुणं रययामएसु सिक्कएसु बहवे वेरुलियामईओ धूवघडीओ पण्णत्ताओ) मा सानी ५२ ध९ १०२ननी मनेहा धूपघटियो ४डेवाम मावी छे ( ताओ णं धूवघडीओ काला- गुरुपवरकुदुरुक्कतुरुक्कधूवमघमघायमानगंधुझ्याभिरामाओ सुगंधवरगंधियाओ गंधिवट्टिभूयाओ ओरालेणं मणुण्णेणं मणहरेणं घाणमणनिव्वुइकरेणं गंघेणं ते पएसे सव्वओ समंता आपूरेमाणा २ जाव चिटुंति) सागुरु ५१२ सुन्दुरु४, तुरु०४ मा ધૂપની પ્રસરેલી સુગંધિથી રમણીય એવી તે ધૂપઘટિકાઓ ઉત્તમ સુગંધથી અધિવાસિત થતી ગંધગુટિના જેવી લાગતી હતી અને ઉદાર, મનેઝ મનહર અને ઘાણ તથા મનને નિવૃત્તિકારક–એટલે કે આનંદ આપનારી એવી ગંધથી પિતાના નિટસ્થ પ્રદેશને ચોમેર દિશાઓ અને વિદિશાઓમાં યાવત્ સુવાસિત કરી રહી હતી. શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy