SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३४४ राजप्रश्नीयसूत्रे श्वेत्तवर्णानि, अत एव - शङ्खतलविमलनिर्मलदधिधनगोक्षीरफेनरजतनिकरप्रकाशानि. तत्र शङ्खतलं-तदेवविमलं - स्वच्छवर्ण प्राकृतत्वादिहविशेषणपरप्रयोगः, विमलशङ्खतलमिति पर्यवसितम् निर्मलदधिधनः-स्वच्छगाढदधि, गोक्षीरफेनःगोदुग्धफेनः, रजतं रूप्यम् , एतेषां यो निकरः-समूहः तस्य प्रकाशइव प्रकाशो येषां तानि तथा, निर्मलशङ्खलादिसमूहसदृशश्वेतवर्णानि,-तथा-तिलकरत्नार्द्ध चन्द्रचित्राणितिलकरत्नानि-तिलकश्रेष्ठानि श्रेष्ठतिलकानि अर्द्धचन्द्राः-अर्धभागविभक्तचन्द्राश्चत्युभयश्चित्राणि-नानारूपत्वादद्भुतानि, तदा-नानामणिदामालकतानि-अनेक प्रकारकमालाशोभितानि, अन्तर्बहिश्च-अभ्यन्तर-बाह्यप्रदेशयोश्च श्लक्ष्णानि-चिक्कणपुद्गलस्कन्धनिर्मितानि, तपनीयवालुकाप्रस्तटानि - तपनीयवालुकाः - स्वर्णमयसिकताः, ता एव प्रस्तटः - अङ्गण येषु तानि तथा, सुरवस्पर्शानि सुखदस्पर्शयुक्तानि, शेषं प्राग्वत् ॥ सू० ५४ ॥ मूलम् -तेसिणं दाराणं उभओ पासे दुहओ निसीहियाए सोलसचंदणकलसपरिवाडोओ पण्णत्ताओ, तेणं चंदणकलसा वरकमलपइट्ठाणा सुरभिवरवारिपडिपुण्णा चंदणकयचच्चगा आविद्धकंठेगुणा पउमुप्पलपिहाणा सव्वरयणामया अच्छा जाव पडिरूवा महया महया चंदकुंभसमाणा पण्णत्ता समणाउसो !! तेसिंणंदाराणं उभओ पासे दुहओणिसीहियाए सोलस सोलस णागदंतपरिवाडीओ पण्णत्ताओ, ते णं णागदंता मुत्ताजालंतरुस्सियहेमजालगवक्ख जालखिंखिणोघंटाजालपरिक्खित्ता अब्भुग्गा अभिणिसिट्टा तिरियसुसंपरिग्गहिया अहेपन्नगद्धरूवा पन्नगद्धचांदीका बना हुआ हैं. इस तरह पक्ष, पक्षवाद आदि अंकरत्नमय होनेके कारण ये द्वार अंकरत्नमय हैं, स्वर्णमय इनकी शिखरे हैं, स्वर्णविशेषनिर्मित इनकी छोटी २ शिखरें है 'सेय संखतल' आदि पदसे लेकर 'पडिरूवा' तकके पदोंका अर्थ मूलार्थके जैसा ही है ॥ सू, ५४ ॥ આ દરવાજાઓ એકરત્નના છે, સોનાના છે. શિખરવાળા છે. તેમના નાના शिम। मे विशेष सतना सुवा ना मनसा छे. सेय संख तल' वगैरे ५४थी मांजन 'पडिरूवा' सुधान। पहोना अर्थ भूत प्रमाणे ४ छे. ॥ सू० ५४ ॥ શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy