SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू० ५४ सूर्याभ विमानवर्णनम् ' सूरिया भस्सणं विमाणस्स ' इत्यादि टीका - सूर्याभस्य-सूर्याभनामकस्य खलु विमानस्य एकैकस्याम् - एक स्यामेकस्यां वाहायाम् - अवलम्बनभित्तौ द्वारसहस्रं द्वारसहस्रम् सहस्रं सहस्र द्वाराणां संख्या भवतीति आख्यातम् उक्तम्, तानि - सहस्रं सहस्रं द्वाराणि खलु उर्ध्वम् - उपरिभागावच्छेदेन उच्चत्वेन - उच्छ्रयेण पञ्च योजनशतानि पञ्चशतयोजन प्रमाणानि विष्कम्भेण - विस्तारेण अर्धतृतीयानि - योजनशतानि पञ्चाशदधिकशतद्वयावच्छिन्नयोजन प्रमाणानीति समुदितार्थः । प्रवेशेन - प्रवेशप्रदेशावच्छेदेन तावन्त्येव अनन्तरोक्त संख्यक योजनप्रमाणान्येव । पुनः श्वेतानिश्वेतवर्णानि तथा वरकनक स्तूपिकाकानि- उत्तमसुवर्णमय शिखरयुक्तानि तथाइहामृग - वृषभ- तुरग - नर - मगर - विहग - व्यालक - किन्नर - रुरु- शरभ - चमर- कुञ्जरवनलता - पद्मलता - भक्तिचित्राणि ईहामृगादिपद्मलतान्तरचनाभिरद्भुतानि ईहामृगादीनां व्याख्या एकादशसूत्रे गता । स्तम्भोगतवर वज्र वेदिकादिसश्रीकं , ३३९ टीका - उस सूर्याभ नामक विमानकी एक एक बाहाभागमें अवलम्बनभित्तिमें- द्वारसहस्र - एक एक हजार द्वार है ऐसा कहा गया है. ये सब प्रत्येक द्वार ऊपरके भागकी उचाइकों लेकर पांचसौ ५०० योजन ऊँचे हैं तथा २५० अढाई सौ योजनविस्तारवाले हैं, तथा प्रवेशप्रदेश की अपेक्षा लेकर २५० सौ योजनके हैं अर्थात् इसका प्रवेशप्रदेश - २५० योजन है. ये सब ही द्वार श्वेतवर्ण है तथा इनकी जो शिखरें हैं वे सब उत्तम सुवर्णकी बनी हुई हैं । इस द्वारों पर ईहा - मृग, वृषभ, तुरंग आदि जीवोंकी रचना हो रही है, इससे ये द्वार देखने में बडे अद्भुत प्रतीत होते हैं इन ईहामृगादिकों की व्याख्या ग्यारहवें सूत्रमें की जा चुकी है तथा 'खंभुग्गयवस्वयरवे ટીકા——તે સૂર્યોભનામક વિમાનની દરેકે દરેક વાહામાં-અવલ બભિत्तिमां-द्वार सहस्र मे मेड इन्नर द्वारा (हरवाये।) छे. खेभ अडेवाय छे. આમાને! દરેકે દરેક દરવાજો ઉપરના ભાગની ઊ'ચાઇની દૃષ્ટિએ પાંચસેા (૫૦૦) ચેાજન એટલી ઊંચાઈ ધરાવે છે, તેમજ ૨૫૦-અઢીસા ચૈાજન જેટલા વિસ્તારવાળા છે. તેમજ પ્રવેશ પ્રદેશની અપેક્ષાએ ૨૫૦ ચૈાજન જેટલેા છે એટલે કે પ્રવેશપ્રદેશ ૨૫૦ ચેાજનના છે. આ બધા દરવાજાએ સફેદ રંગના છે. તેમજ એમના જે શિખા છે તે બધા ઉત્તમ સુવર્ણના ખનેલા છે. આ વધા દરવાજાઓ ઉપર ઈહામૃગ, વૃષભ, તુરંગ વગેરે વગેરે પ્રાણીવિશેષાની રચના થયેલી છે. એથી આ સ`દરવાજા જોવામા બહુજ અદ્દભુત લાગે છે. ઇહામૃગ વગેરે પ્રાણીसोनी व्याच्या अगियारमा सूत्रमां उरवामां आवी छे तेभन 'खंभुग्गयवरवयरवेइया' वगेरे पढ्थी भांडीने ' सस्सिरीयरूवा ' यह सुधीनी व्याच्या पशु अगियारमां શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy