SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. स. ५३ सूर्याभविमानवर्णनम् प्राकारः मूले विस्तीर्ण:-मूलभागे मध्योपरितनभागापेक्षयाऽधिकविस्तारयुक्तः मध्ये-मध्यभागे संक्षिप्तः-मूलभागापेक्षया न्यूनविस्तारयुक्तः, उपरि-उर्ध्वभागे तनुका-मूलमध्यभागापेक्षया-अल्पतरविस्तारयुक्तः, पञ्चविंशतियोजनमात्रविस्तारयुक्तत्वात् , मूले-शतयोजनविस्तारयुक्तो मध्ये च पश्चाशद्योजनविस्तारयुक्त इत्युक्तत्वात् । अत एव स गोपुच्छ संस्थानसंस्थितः-गोपुच्छे हि-मूले स्थूल मध्ये तदर्धप्रमाणम् , अग्रे च मूलमध्यापेक्षयाऽल्पप्रमाणमिति गोपुच्छस्य संस्थानेन तुल्यं यत् संस्थानम्-आकारः तेन संस्थितस्तथागोपुच्छाकारेण संस्थितः। पुनः स सर्वरत्नमयः सर्वात्मना रत्नमयः अच्छः आकाशस्फटिकवन्निर्मलः, यावत्-यावत्पदेन संग्राह्याणि पदानि, तेषामर्थाश्च चतुपर्दशसूत्रतोऽवसेयानि । पुनः स प्राकारो तरह यह प्राकार मूलभागमें मध्यभागमें एवं उपरितन भागमें विस्तारकी अपेक्षा अधिक विस्तारयुक्त है. मध्यभागमें मूलभागकी अपेक्षा न्यूनविस्तारवाला है. उर्वभागमें मूल मध्यभागकी अपेक्षा अल्पतर विस्तारवाला है. क्योंकि यह उर्ध्वभागमें पच्चीस योजन मात्र विस्तारसे युक्त कहा गया है. तथा मूलमें सौ योजन विस्तारयुक्त और मध्यमें पचास योजन विस्तारसे युक्त कहा है. इस कारण यह गोपुच्छके आकार जैसे आकारवाला हो गया है. क्योंकि गोपुच्छ मूलमें स्थूल होता है, मध्यमें मूलके प्रमाणसे आधे प्रमाण वाला होता है, तथा आगेके भागमें मूल एवं मध्यकी अपेक्षा वह अल्प प्रमाण होता है. तथा वह सर्वात्मना सवरत्नमय है. एवं आकाश तथा स्फटिकमणिके जैसा निर्मल है, यहां यावत् पदसे जिन लक्ष्णादि अभिरूपान्त पदोंका संग्रह हुआ है उनका अर्थ १४ वें सूत्रसे ज्ञात करना વિસ્તાર ધરાવે છે. મધ્યભાગમાં મૂળભાગની અપેક્ષા ન્યૂન (અ૫) વિસ્તારવાળો છે. ઊર્વ ભાગમાં મૂળ મધ્યભાગની દષ્ટિએ અતર વિસ્તારવાળે છે કેમકે આ ઊર્વ ભાગમાં પચ્ચીસ જન માત્ર વિસ્તારથી યુક્ત કહેવાય છે. તેમજ મૂળમાં સે જન વિસ્તાર યુક્ત અને મધ્યમાં પચાસજન વિસ્તાર યુક્ત કહેવાય છે. એથી તે ગપુછ ના આકાર જેવા આકાર વાળા થઈ ગયા છે. કેમકે ગપુછ મૂળમાં સ્થળ (જાડું) હોય છે. મધ્યમાં મૂળભાગ કરતાં પ્રમાણમાં અર્ધપ્રમાણવાળું હોય છે તેમજ અગ્રભાગમાં મૂળ અને મધ્યકરતાં તે અલ્પ પ્રમાણ વાળું હોય છે. તેમજ તે સર્વાત્મના સર્વરમય છે અને આકાશ તેમજ સ્ફટિક મણિના શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy