SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू० ५२ सूर्याभ विमानवर्णनम् ३२१ वइत्त। एत्थ णं सूरियाभस्स देवस्स सूरियाभे णामं विमाणे पण्णत्ते, अद्धतेरसजोयणसयसहस्साई आयामविक्खंभेणं अउणयालीसं च बावन्नं च सहस्साइं अट्ट य अडयालजोयणसए परिक्खेवेणं । सू, ५२ । छाया-क्व खलु भदन्त ! सूर्याभस्य देवस्य सूर्याभं नाम विमानं प्रज्ञप्तम् ? । गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन अस्याः रत्नप्रभायाः पृथिव्याः बहुसमरमणीयाद् भूमिभागात् ऊर्ध्वं चन्द्र-सूर्य-ग्रहगण-नक्षत्र-तारा रूपाणां बहूनि योजनशतानि एवं-सहस्राणि शतसहस्त्राणि वह्वीर्योजनकोटीः योजनशतकोटीः योजनसहस्रकोटीः बहीर्योजनशतसहस्रकोटीः बह्वीःयोजनकोटीकोटीः ऊर्ध्वं दूरं व्यतिव्रज्य अत्र खलु सौंधर्मों नाम कल्पः प्रज्ञप्तः प्राचीनाs 'कहिं णं भंते ! सूरियाभस्स देवस्स' इत्यादि। सूत्रार्थ-( कहि ण भंते ! सूरियाभस्स देवस्स सूरियाभे विमाणे पण्णत्ते) हे भदन्त ! सूर्याभदेवका सूर्याभ नामका विमान कहां पर हैं ? ( गोयमा) गौतम ! (जद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ उड़ चंदिम-सरिय-गहगण-नक्खत्त तारारूवाणं बहुई जोयणसयाई एवं सहस्साई-सयसहस्साई बहुईओ जोयणकोडीओ जोयणसयकोडीओ जोयणसहस्सकोडीओ बहुईओ जोयणसयसहस्सकोडीओ बहुईओ जोयणकोडाकोडीओ उड्ढे दूरं वीइवइत्ता एत्थण सोहम्मे नामं कप्पे पन्नत्ते) जम्बूद्वीपमें सुमेरुपर्वतकी दक्षिणदिशामें इस रत्नप्रभा पृथिवीके बहुसमरमणीय भूमि-भागसे ऊपर चन्द्र, सूर्य, ग्रहगण, नक्षत्र, तारारूपोंसे आगे अनेक 'कहिं गं भंते ! सूरियाभस्स देवस्स' इत्यादि । सूत्रा--(कहि णं भंते ! सूरियाभस्स देवस्स सूरियाभे विमाणे पण्णत्ते) ले मत ! सूर्याम सूर्यालनामविमान या छ ? (गोयमा) गौतम ! (जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढीवीए बहुसमरणिज्जाओ भूमिभागाओ उड्ढं चंदिम-सूरिय-गहगण-नक्खत्त-तारारूवाणं बहुईओ जोयणसयकोडीओ जोयणसहस्सकोडीओ, बहुईओ जोयणसयसहस्सकोडीओ, बहुईओ जोयणकोडाकोडीओ उड्ढे दूर वीइवइत्ता एत्थणं सोहम्मे नाम कप्पे पन्नत्ते) भूद्वीपमा सुभे२५ तनी क्षिशिमा । २त्न પ્રભા પૃથિવીના બહસમરમણીય ભૂમિભાગની ઉપર ચંદ્ર, સૂર્ય, ગ્રહ, ગણ, નક્ષત્ર તારા રૂપથી પણ દૂર ઘણું કરોડ યોજને, અનેક કટિ કટિ પેજને પાર કરીને જે સ્થાન શ્રી રાજપ્રક્ષીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy