SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ४६ सूर्याभेण नाट्य विधिप्रदर्शनम् २९९ ण्डलप्रविभक्ति च गन्धर्वमण्डलप्रविभक्ति च मण्डलप्रविभक्ति च मण्डल मण्डलप्रविभक्ति नाम दिव्यं नाटयविधिमुपदर्शयन्ति |१०| ऋषभललितविक्रान्तं च सिंहललितविकान्तं च हयविलम्बितं गजवि - लम्बितं मयविलसितं मत्तगजविलसितं द्रुतविलम्बितं नाम दिव्यं नाटयविधिमुपदर्शयन्ति |११| कोप्रविभक्तिच सागरप्रविभक्ति च नागरप्रविभक्ति च सागरaritasafed नाम दिव्यं नाटयविधिमुपदर्शयन्ति | १२ | युक्त, भूतमण्डलप्रविभक्ति - भूतमण्डल की सुरचना से युक्त, इसी तरह रक्षोमण्डल की, महोरगमण्डल की, और गन्धर्वमण्डल की सुरचना से युक्त इस प्रकार मण्डलमण्डवप्रविभक्ति नामकी इस दशवीं नाटयविधि का उन्होंने प्रदर्शन कराया. | १० | उस भललियविकतं सीहललियविकतं हयविलंबियं मत्तगयविलसियं ११ - ऋषभललितविक्रान्त बैल की ललित गति से युक्त, सिंहललितविक्रान्तसिंह की ललितगति से युक्त, हयविलम्बितं - घोडे की ललितगति से युक्त इसी प्रकार गजविलम्बित - हाथी की सुन्दर गति से युक्त, ( मत्तहयविलसित) मत्त अश्व की शोभनगति से युक्त, मत्तगजविलसित - मत्तहस्ति की शोभनगति से युक्त, इस प्रकार द्रुतविलम्बित नामकी ११ वीं नाटकविधि का उन्होंने प्रदर्शन कराया. । ११ । सगडुद्धिपविभत्तिं च सागरपविभत्तिं च इत्यादि शकटोद्धीप्रविभक्ति - शकट की अवयव रचना से युक्त, सागरप्रविभक्ति - समुद्र की सुरचना से પ્રવિભક્ત–ભૂતમંડળની સુરચનાથી યુક્ત આ પ્રમાણે જ રક્ષામંડળની મહેારગમ`ડળની અને ગ`ધ મંડળની સુરચનાથી યુક્ત આ પ્રમાણે મ`ડળમ`ડળ પ્રવિભક્તિ નામની આ દશમી નાટકવિધિનું તેમણે પ્રદશન કર્યું. ॥ ૧૦ ॥ उसभललियविक्तं सीहललियविक्कतं हयविलंवियं मत्तहयविलसियं -११ઋષભ લલિત વિક્રાંત-બળદની લલિતગતિથી યુક્ત, સિંહની લલિતગતિથી યુક્ત, હર્યાવલ‘ખિત—ઘેાડાની લલિતગતિથી યુક્ત આ પ્રમાણે ગજવિલસિત-હાથીની સુંદર ગતિથી યુક્ત, મત્તગજ વિલસિત-મત્ત હાથીની શાભનગતિથી યુક્ત, મત્ત ઘેાડાની શાભન ગતિથી યુક્ત આ પ્રમાણે દ્રુતવિલ`ખિત નામની ૧૧ મી નાટકવિધનું તેમણે પ્રદર્શન કર્યું ।। ૧૧ । सगडुद्धिपविभत्तिं च सागरपविभत्तिं च नगरपविभति च इत्यादि १२ શકરાદ્ધી પ્રવિભક્તિ-શકટની અવયવ રચનાથી યુક્ત સાગર પ્રવિભક્તિ-સમુદ્રની શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy