SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे चन्द्रावरणप्रविभक्तिं च सुरावरणप्रविभक्ति च आवरणावरणप्रविभक्ति नाम दिव्यं नाटयविधिमुपदर्शयन्ति । ८ । चन्द्रास्तमनप्रविभक्ति च सूरास्तमनप्रविभक्ति च अस्तमनास्तमनप्रविभक्ति नाम दिव्यं नाटयविधिमुपदर्शयन्ति । ९ २९८ चन्द्रमण्डलप्रविभक्तिं च सूरमण्डलप्रविभक्ति च नागमण्डलप्रविभक्तिं च यक्षमण्डलप्रविभक्तिं च भूतमण्डलप्रविभक्ति च रक्षोमण्डलप्रविभक्ति महोरगमचंद्रावरणपविभत्ति च सुरावरणपविभत्तिं च आवरणावरणपविभर्त्ति णामं दिव्यं विद्दि वदति - ८ - चन्द्रावरणप्रविभक्ति - चन्द्राकारचित्रोपेत आवरणपटकी सुरचनासे युक्त एवं सूर्यावरणप्रविभक्ति सूर्याकार चित्रयुक्त आवरणसे युक्त इस प्रकार आवरणावरण प्रविभक्ति नामकी इस आठवीं नाटकविधिका उन्होंने प्रदर्शन कराया. । ८ । चंदत्थमणपविभत्ति च सूरत्थमणपविभर्त्ति च अत्थमणाऽत्थमणपविभर्त्ति नामं दिव्वं, ९ - चन्द्र के अस्त होनेकी रचनासे युक्त, एवं सूर्यके अस्त होने की रचना से युक्त इस प्रकार अस्तमनास्तमनप्रविभक्ति नामकी इस नौवीं दिव्य नाटक विधिका उन्होंने प्रदर्शन कराया । ९ । चंद मंडलपविभत्ति च सुरमंडलपविभर्त्ति च नागमंनलपविभत्ति च जक्खमण्डल ० १० - चन्द्रमण्डलप्रविभक्ति - चन्द्रमण्डलकी सुरचनासे युक्त, एवं सूरमण्डलप्रविभक्ति - सूर्यमण्डलकी सुरचनासे युक्त, नागमण्डलप्रविभक्तिनागमण्डलकी सुरासे युक्त, यक्षमण्डलप्रविभक्ति - यक्षण्डलकी सुरचना से चंदावरणपविभति च सूरावरणपविभत्तिं च आवरणावरणपविभत्ति णामं दिव्वं विहिं वदति - ८ - यद्रावरण प्रतिलक्ति-यन्द्राअर भित्रेोपेत आवरण पटनी સરસ રચનાથી યુક્ત અને સૂર્યાવરણપ્રવિભક્તિ-સૂર્યોકાર ચિત્રયુક્ત આવરણથી યુક્ત આ પ્રમાણે આવરણાવરણ પ્રવિભક્તિ નામની એ દિવ્ય. આઠમી નાટક વિધિનું તેમણે પ્રદર્શન કર્યું. ૫ ૮ ।। चंदत्थमणपविभत्ति च सूरत्थमणपविभत्ति च अत्थमणाऽत्थमणपविभर्त्ति नामं दिव्वं-९-यन्द्रना अस्तअजनी रथनाथी युक्त अने सूर्यना अस्ताजनी रयनाथी યુક્ત આ પ્રમાણે અસ્તમનાસ્તમાન પ્રવિભક્તિ નામની એ નવમી દિવ્ય નાટયવિધિનું તેમણે પ્રદશન કર્યું। ૯ । चंदमडलपविभत्तिं च सूरमंडलपविभत्तिं च नागमंडलपविभत्ति च जक्ख मंडल ० १०- यन्द्रभ उस प्रविलति-यन्द्रभ उजनी सुरयनाथी युक्त याने सूरमण अविलक्ति-सूर्यभौंडजनी सुरयनाथी युक्त, नागमण्डज अविलति - नागभडजनी सुरચાથી યુક્ત, રક્ષમંડળ પ્રવિભક્તિ-યક્ષમંડળની સુરચનાથી ચુક્ત, ભૂતમ’ડળ શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy