SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २९६ राजप्रश्नीयसूत्रे पविभत्तिं च मंडलपविभत्तिं च मंडलमंडपविभत्तिं णामं दिव्वं णट्टबिहिं उवदंसेति ॥१०। उसभललियविकंतं सीहललियविकंतं, हयविलंबियं गयविलंबियं मत्तहयविलसियं मत्तगयविलसियं दुयविलंबियं णाम दिव्वं णट्टविहि उवदंसेति ॥११॥ सगडुद्धिपविभत्तिं च सागरपविभत्तिं च नागरपविभत्ति च सागरनागरपविभत्तिं णामं दिव्यं णट्टविहि उवदंसेति ।१२। गंदापविभत्तिं च चंपापविभत्तिं च नंदाचंपापविभत्तिं णामं दिव्वं णट्टविहि उवदंसेति ॥ १३ ॥ मच्छंडापविभत्तिं च मयरंडापविभत्ति च जारापवि. भत्ति च मारापविभत्ति च मच्छंडा-मयरंडा जारामारापविभत्तिं णामं दिव्वं पट्टविहिं उवदंसेति ॥ १४॥ कत्तिककारपविभत्तिं च खत्ति खकारपविभत्तिं च गत्ति गकारपविभत्तिं च घत्तिघकारपविभत्ति च उत्ति उकारपविभत्तिं च ककारखकारगकारघकारङकारपविभत्तिं णामं दिव्वं नट्टविहिं उवद सेंति ॥१५॥ एवंचकार वग्गोऽबि १६ टकारवग्गोबि १७ तकारवग्गोऽवि १८, पकारबग्गोऽवि १९ असोगपल्लवपविभत्तिं च अंबपल्लवपविभत्ति च जंबपल्लवपविभत्ति कोसंबपल्लवपविभत्ति च पल्लवपल्लवपविभत्तिं णामं दिव्वं णट्टविहि उवदंसेति ।२०। पउमलयापविभत्तिं जाव सामलयापविभत्तिं च लयापविभत्तिं णामं दिव्वं णट्टविहिं उवदंसेंति ।२१। । दुयणामं णट्टविहिं उवदंसेंति विलंबियं णामं णट्टविहि २३ दुयविलंबियं णामं णट्टविहि उवद सेंति अंचियरिभियं २६ अंचियरिभियं २७ आरभड २८ भसोल २९ आरभड. भसोलं ३० उपाय निवायपरिनिवायपवत्तं संकुचियं पसारियरीयारीयं भंतसंभंतंणामं दिव्वं गट्टविहिं उवद सेंति ३१ ।सू०४६। શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy