SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २९५ सुबोधिनी टीका. सू. ४६ सूर्याभेण नाट्यविधिप्रदर्शनम् चन्द्रावलिप्रविभक्तिं च सूरावलीप्रविभक्तिं च वलियावलिप्रविभक्तिं च हंसावलिप्रविभक्तिं च एकावलिप्रविभक्तिं च तारावलिप्रविभक्तिं च मुक्तावलिप्रविभक्तिं च कनकावलिप्रविभक्तिं च रत्नावलिप्रविभक्तिं च नाम दिव्यं नाटयविधिमुपदर्शयन्ति ५ ॥ सू० ४५ ॥ टीया-'एगतो वक' इत्यादि-सुगम, नवरं-प्रविभक्तिः -प्रकृष्ट रचना ॥सू०४५॥ मूलम् - चंदुग्गमणपविभत्तिं च सूरुग्गमणपविभत्तिं च उग्गमणुग्गमणपविभत्तिं णामं दिव्वं णट्टविवि उवदंसेंति ।६। चंदागमणपविभत्तिं च सूरागमणपविभत्ति च आगमणागमणपविभत्ति णामं दिव्वं णट्टविहिं उवदंसेंति ।। चंदावरणपविभत्तिं च सूरावरणपविभत्तिं च आवरणावरणपविभत्ति णामं दिव्वं नट्टविहिं उवद सेंति ।। चंदत्थमणपविभत्तिं च सूरत्थमणपविभत्ति च अत्थमणऽत्थमणपविभत्ति णामं दिव्वं णट्टविहिं उवदंसेंति ।९। चंदमंडलपविभत्तिं च सूरमंडलपविभत्तिं च नागमंडलपविभत्तिं च जक्खमंडलपविभत्तिं च भूयमंडलपविभत्तिं च रक्खस्समंडलपविभत्तिं च महोरगमंडलपविभत्तिं च गंघव्वमंडलवह द्विधातश्चक्रवाल कहलाता है। तथा जिसमें अर्धचक्राकार अर्थात् आधेचक्र के आकार से नटों का नृत्य हो वह चक्राधचक्रवाल नामका नाटक कहलाता है। इस प्रकार की नाटकविधि से देवकुमारादि नाटक दिखलाते हैं । यह चौथी नाटकविधि है। इसी प्रकार चन्द्रावलि, सूर्यावलि, हंसावलि आदि उस उस नाम से उस उस आकार से की जानेवाली पांचवीं नाटकविधि को मी स्वयं समझलेना चाहिये ॥ सू० ४५ ॥ सामे सामे मे हिशामा या४२थी नृत्य ४२ तेने 'द्विधातश्चक्रवाल' अवाय छे. તેમજ જેમાં અર્ધ ચક્રાકાર એટલે કે અર્ધ ચકના આકારરૂપે થઈને નટે નૃત્ય કરે તે વારંવારુ નામનું નાટ્ય કહેવાય છે. આ જાતની નાટ્યવિધિથી તે દેવ કુમાર વગેરે નાટો બતાવે છે. આ ચેથી નાટવિધિ છે. આ પ્રમાણે ચંદ્રાવલિ, સૂર્યાવલિ, હંસાવલિ વગેરે નામક નાટકવિધિઓ પિતાના નામ મુજબ જ આકૃતિવાળી પાંચમી નાટયવિધિને સમજી લેવી જોઈએ. સૂ૪પા શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy