SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २८८ राजप्रनीयसूत्रे नन्दिका ३ - वर्द्धमानक ४ - भद्रासन ५ - कलश ६ - मत्स्य ७ - दर्पण ८ - मङ्ग लभक्तिचित्रं - स्वस्तिकादि दर्पणान्तानामष्टानां मङ्गलानां या भक्तिः रचना, तथा चित्रम् - अद्भुतम् नाम नाट्यविधि प्रथमतः उपदर्शयन्ति - १ । सू०४२ । मूलम् — तरणं ते बहवे देवकुमारा य देवकुमारीओ य सममेव समोसमणं करेंति, करिता तं चैव भाणियव्वं जाव दिव्वे देवरमणे पवत्ते यावि होत्था, तरणं ते बहवे देवकुमाराय देवकुमारीओ य समणस्स भगवओ महावीरस्स आवडपच्चावडसेढिपसेढिसोत्थियसोवत्थिअस माणववद्धमाणगमच्छंड मगरंडजार माग्फुल्लावलिपउमपत्तसागरतरंगवसंतलयपउमलयभत्तिचित्तं णामदिव्वं नट्टविहि उवदंति २ । एवं च एक्केक्कियाए णहविहीए समोसरणादिया एसा वत्तव्वया जाव दिव्वे देवरमणे पत्ते यावि होत्था || सू० ४३ ॥ छाया - ततः खलु ते बहवो देवकुमाराच देवकुमार्यश्व सममेव समवसरणं कुर्वन्ति कृत्वा तदेव भणितव्यं यावत् दिव्यं देवरमणं प्रवृत्तं चापि सिरिवच्छणं दियावत्तवद्धमाणगभद्दा सणकलसमच्छद पणमंगलभत्तिचित्तं णामं दिव्वं नट्टविहीं वदति ) देवरमण प्रवृत्ति के बाद उन देवकुमारों ने एवं देवकुमारिकाओं ने फिर श्रमण भगवान् महावीर के आगे स्वस्तिक १, श्रीवत्स २, नन्दिकावर्त ३, वर्द्धमानक ४, भद्रासन ५, कलश ६, मत्स्य ७, दर्पण ८, इन आठ मंगलों की रचनासे अद्भुत प्रथम नाटयविधि का प्रदर्शन किया, इसका टीकार्थ मूलार्थके अनुसार ही है || सू० ४२ ॥ દેવરમણ પ્રવૃત્તિ પછી તે દેવકુમારી અને દેવકુમારિકાઓએ શ્રમણ ભગવાન મહાવીરની સામે સ્વરિતક ૧ શ્રીવત્સ ૨, ન ઢીકાવત ૩, વમાનક, પ, કલશ ૬, મત્સ્ય ૭, પણ ૮, આ આઠ મંગલાની રચનાથી અદ્દભુત પ્રથમ નાટ્યવિધિનું પ્રદર્શન કર્યુ. આ સૂત્રના ટીકા મૂલા પ્રમાણે જ છે. ! સૂ॰ ૪૨ !! શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy