SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ૨૮૦ राजप्रश्नीयसूत्रे नासु वीणासु विपञ्चीषु वल्लकीषु कुट्यमानासु महतीषु कच्छपीषु चित्रवीणासु सार्यमाणासु वध्वीसासु सुघोषासु नन्दिघोषाषु कुट्यमानासु भ्रामरीषु षङ्भ्रामरीषु परिवादिनीषु स्पृश्यमानासु तूणासु तुम्बवीणासु आमोटयमानेषु आमोटेषु कुम्भेषु (झझासु) नकुलेषु आच्छिद्यमानेषु मुकुन्देषु हुडुक्कासु विचिक्कीषु वाद्यमानेषु करटेषु डिण्डिमेषु किणिकेषु कडम्बेषु वाद्यमानेषु दईरकेषु दईरिकासु कुस्तुंबेसु मईकेषु आतोद्यमानेषु तलतालेषु कांस्यतालेषु घट्टयमानासु रिङ्गिसिकासु लत्तिकासु मकरिकासु शिशुमारिकासु फूक्रियमाणेषु वंशेषु वेणुषु वालीषु परिलीषु बद्धकेषु ॥ सू० ४१ ॥ आलिंगाणं कुंतुवाणं गोमुहीणं मद्दलाणं मुच्छिज्जंताणं वीणाणं विपंचीणं वल्लकीणं कुंद्विज्जताणं महंतीणं कच्छभाणं चित्तवीणाणं ) आलिङ्गों के कुस्तुम्बों के गोमुखियों के, मर्दलों के बजने पर, वीणाओं के, विपश्चियों के बल्लकियों के बजने पर, बडी २ कच्छपियों के एवं चित्रवीणाओं के बजने पर ( सारिज्जताणं वद्धीसाणं सुघोसाणं गंदिघोसाणं ) वध्वीसाओं, सुघोषाओं एवं नंदिघोषाओं के बजने पर (फुट्टिजंतीणं भामरीणं छब्भामरीण परिबाइणीणं छिप्पतीणं तूणाणं तुंबवीणाणं) तथा भ्रामरी, षड्भ्रामरी, परिवादिनी एवं सप्ततन्त्री, इनके बजने पर, तथा तूणा तुम्बवीणा इनके बजने पर ( आमोडिज्जताणं आमोयाणं कुंभाणं ( झंझाणं ) नउलाणं, अच्छिजंतीणं मुगदाणं हुडुक्कीणं विचिक्कीणं) तथा आमोट, कुम्भ ( झंझा) एवं नकुला इनके बजने पर, तथा मुकुन्द, हुडुक्का एवं विचिक्को इनके बजने पर ( वाइज्जताण करडाणं डिंर्डिमाणं किणियाणं कडंबाण, वाइज्जताणं, दद्दरिगाणं, कुन्थुवाणं, कलसियाणं, मडुयाणं ) करट, डिडिम, किणिक, एवं वल्लकीण, कुट्टिज्जताण महंतीण कच्छभीण' चित्तविणाण') मालिंगी, सुस्तुमा, गोमुभीया, महता, वी , विथियो, पीसी, भोटरी ४२७पास तेमन चित्रविसे 441म मावी त्यारे ( सारिज्जंताण वद्धीसाण सुघोसाण णदिघोसाण' ) वासायी, सुधापासी, तम नहिषामा न्यारे भावी त्यारे (फुट्टिज्जताण भामरीण छब्भामरीण परिवादणीण छिप्पंतीण तूणाण तुंबवीणाण) तेभ प्रामरी, पाभरी, परिवाहिनी, साती तू! तुमवीस न्यारे वाम मावी त्यारे ( आमोडिज्जंताण अमोयाण' कुंभाण (ज्ञज्ञाण) नउलाण अच्छिज्जतीण मुगंदाण' हुडुक्कीण विचिक्कीण) तम આમોટ, કુંભ ( ઝંઝા) અને નકુલા તેમજ મુકુંદ, હુડુક્કા અને વિચિક્કી જ્યારે qualमा भावी त्यारे (वाइज्जताथ करडाण डिंडिमाण किणियाण, कडं શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy