SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २४६ राजप्रश्नीयसूत्रे नाट्यविधि-नृत्यविधानं देवानुप्रियाणाम् निर्ग्रन्थानां-बाह्याभ्यन्तरग्रन्थिरहितानां गौतमादिकानां श्रमणानां च उपदर्शयितुम्-प्रदर्शयितुम् , इच्छामिअभिवाञ्छामि ॥ सू० ३२॥ मूलम्-तएणं समणे भगवं महावीरे सूरियाभेणं देवेणं एवं वुत्ते समाणे सरियाभस्स देवस्स एयमह जो आढाइ णो परिजाणाइ तुसिणीए संचिट्टइ। तएणं से सूरियाभे देवे समणं भगवं महावोरं दोच्चंपि एवं वयासी-तुब्भे गं भंते ! सव्वं जाणह जाव उवदंसित्तए त्तिकटटु समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेइ, करित्ता वंदइ नमंसइ वंदित्ता नमंसित्ता उत्तरपुरस्थिमं दिसोभागं अवकमइ, अवकमित्ता वेउवियसमुग्घाएणं समोहण्णइ, समोइणित्ता संखिज्जाइं जोयणाई दंडं निसिरइ, निसिरित्ता अहाबायरे० २ अहासुहुमे० २ दोच्चंपि वेउव्वियसमुग्घाएणं जाव बहुसमरमणिज्जं भूमिभागं विउव्वइ, से जहानामए अलिंगपुक्खरेइ वा जाव मणोणं फासो तस्स गं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे पेच्छाघरमंडवं विउव्वइ, अणेगखंभसयसंनिविढे वण्णओ अंतो बहुसमरमणिज्ज भूमिभागं विउव्वइ, उल्लोयं अक्खाडगं च मणिपेढियं च आदि सब को स्पष्टरूप से जानते हैं और देखते हैं-परन्तु ये जो गौतमादि अन्य श्रमण निर्ग्रन्थ जन हैं-वे छमस्थ होने के कारण मेरी इस दिव्य देवद्धि आदि को स्पष्ट रूप से नहीं जानते हैं और न देखतें हैं अतः ३२ प्रकार की नाटयविधि द्वारा मैं अपनी इस दिव्य देवद्धि आदि को इन्हें दिखलाना चाहता हूं ॥ सू० ३२ ॥ દેવદ્ધિ વગેરે સર્વને સ્પષ્ટ રૂપમાં જાણે છે અને જુઓ છો પણ એ જે ગૌતમ વગેરે બીજા શ્રમણ નિગ્રંથ છે–તેઓ છવસ્થ હોવા બદલ મારી આ દિવ્ય દેવદ્ધિ વગેરેને સ્પષ્ટ રૂપથી જાણતા નથી અને જેતા નથી. એથી હું મારી પિતાની દિવ્ય દેવદ્ધિ વગેરેને ૩૨ પ્રકારની નાટ્યવિધિ વડે બતાવવા ઈચ્છું છું. શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy