SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २३८ राजप्रश्रीयसूत्रे प्रश्ने कृते सूर्याभं देवं प्रत्युत्तरयति श्रमणो भगवान् महावीरः-हे सूर्याभ इति सम्बोध्य श्रमणो भगवान् महावीरः सूर्याभ देवमेवम्-अनुपदं वक्षमाणं वचनम् अवादीत्-हे सूर्याभ ! त्वं खलु भवसिद्धिका-अनन्तरभवमोक्षगामी नो अभवसिद्धिकः-तद्विपरीतो नासि, यावत्-' यावत्पदेन-त्वं सम्यग्दृष्टिः नो मिथ्यादृष्टिः, त्वं परीतसंसारिको नो अनन्तसंसारिकः, त्वं सुलभबोधिको नो दुर्लभबोधिकः, त्वमाराधको नो विराधकः, इत्येतत्पदसङ्ग्रहो बोध्यः, तथा त्वं चरमो नो अचरमः' एतानि प्राग्व्याख्यातानि ॥ सू० ३१ ॥ मूलम्-तएणं से सूरियाभे देवे समजेणं भगवया महावीरेणं एवं वुत्ते समाणे हतुट्ठचित्तमाणदिए परमसोमणस्सिए पीइमणा हरिसवसविसप्पमाणहियए समणं भगवं महाबोरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासीतुब्भे णं भंते ! सव्व जाणह सव्व पासह सव्वओ जाणह सव्वओ पासह सव्व कालं जाणह-सव्व कालं पासह सव्वे भावे जाणह सव्वे भावे पासह जाणंति णं देवाणुप्पिया मम पुम्वि वा पच्छा वा ममेयारूवं दिव्व देबिढिं दिव्व देवजुई दिव्व देवाणुभाव लद्धं पत्तं अभिसमण्णागयंति, उत्तर में कहते हैं हे सर्याम ! तुम इस भव से अनन्तर प्राप्त मनुष्य भव में मोक्षगामी होने के कारण भवसिद्धिक हो, अभवसिद्धिक नहीं हो इसी तरह से तुम यावत्पदगृहीत सम्यग्दृष्टि हो, मिथ्यादृष्टि नही हो तुम परीत संसारिक हो, अनन्त संसारिक नहीं हो, तुम सुलभबोधिक हो दुर्लभबोधिक नहीं हो, तुम आराधक हो, विराधक नहीं हो । तथा तुम चरम हो अचरम नहीं हो ॥ सू० ३१ ॥ અનંતર ભાવિભવક છું કે એથી વિપરીત છું? આ રીતે પ્રશ્ન કરનારા સૂર્યાભદેવને પ્રભુએ ઉત્તરમાં કહ્યું કે હે સૂર્યાભ ! તમે આ ભવ પછીના પ્રાપ્ત થયેલ મનુષ્ય ભવમાં મેક્ષગામી હોવા બદલ ભવસિદ્ધિક છે. અભવસિદ્ધિક નથી. આ પ્રમાણે જ તમે સમ્યગ્દષ્ટિ છો, મિથ્યાદષ્ટિ નથી. તમે પરીત સંસારિક છે, અનંત સંસારિક નથી. તમે સુલભધિક છો. દુલભ બધિક નથી. તમે આરાધક છે, વિરાધક નથી. તેમજ તમે ચરમ છે અચરમ નથી. એ સૂત્ર ૩૧ છે શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy