SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ३१ सूर्याभस्य भवसिध्यादिप्रश्नोत्तरश्च ' तरणं से सूरिया देवे' इत्यादि , टीका - ततः - परिषत्प्रतिगमनानन्तरं खलु स सूर्याभो देवः श्रमणस्य भगवतो महावीरस्य अन्तिके - समीपे धर्मं श्रुत्वा - सामान्यतः - श्रवण - गोचरं कृत्वा निशम्य - विशेषतो हृद्यत्रधार्य, हृष्टतुष्ट यावहृदयः हृष्टतुष्टेत्यारभ्य हृदयइत्यन्तपद सङ्ग्रहो बोध्यः, तथाहि - 'हृष्टतुष्टचित्तानन्दितः प्रीतिमनाः परमसौमनस्थितः, हर्षवशविसर्पद्धृदयः' इति एषां व्याख्या पूर्ववत् । एतादृशः सन् उत्थया - उत्थानेन उत्तिष्ठति - उत्थितो भवति, उत्थाय श्रमण भगवन्तं महावीरं वन्दते नमस्यति वन्दित्वा नमस्थित्वा च एवम् - अनुपदं वक्ष्यमाणं वचनम् अवादीत् - हे भदन्त ! अहं खलु सूर्याभो देवो भवसिद्धिकः - भवे- इतोऽन्तरं मनुष्यजन्मनि सिद्धि: - मुक्तिर्यस्य तादृशोऽस्मि किम्- किमुत अभवसिद्धिक:तुमं णं भवसिद्धिए णो अभवसिद्धिए जाव चरिमे णो अचरिमे ) हे सूर्याभ ! तुम भवसिद्धिक हो, अभवसिद्धिक नहीं हो यावत् चरम हो अचरम नहीं हो । २३५ टीकार्थ- -जब धर्मोपदेश सुनकर परिषदा अपने २ स्थान पर चली गई, तब उन श्रमण भगवान् महावीर के पास धर्मोपदेश सुनकर और उसे हृदय में अवधारण कर हृष्ट तुष्ट चित्तानन्दित हुए, प्रीतिमन वाले हुए, परमसोमनस्थित हुए एवं हर्ष के वश से हर्षित हृदय वाले होते हुए वे सूर्याभदेव स्वयं ही अपने स्थान से ऊठे और ऊठकर उन्होंने उन श्रमण भगवान् महावीर को वन्दना कि उन्हें नमस्कार किया. वन्दना नमस्कार करके फिर उन्होंने श्रमण भगवान् महावीर से ऐसा पूछाहे भदन्त ! मैं भवसिद्धिक हूं ? या अभवसिद्धिक हूं - अर्थात् इस भव के देव एवं वयासी ) त्यारे ' हे सूर्याम ! आा प्रमाणे सूर्यालद्देवने सोधीने श्रमगु लगवान महावीरे ते सूर्यालहेवने या प्रमाणे ४धु ( सूरियाभा ! तुमं णं भवसि - द्धिए णो अभवसिद्धिए जाव चरिमे णो अचरिमे ) हे सूर्याल ! तभे लवसिद्धि છે, અભવસિદ્ધિક નથી ચાવત્ ચર્મ છે! અચરમ નહિ. ટીકા-ધર્મોપદેશ સાંભળીને જ્યારે પરિષદા પેાતાતાના સ્થાને જતી રહી ત્યારે શ્રમણ ભગવાન મહાવીરની પાસે ધર્મોપદેશ સાંભળીને અને તેને હૃદયમાં ધારણ કરીને હતુષ્ટ ચિત્તાન દ્વિત થયેલા પ્રીતિમતવાળા, થયેલા, ૫૨મસૌમનસ્થિત થયેલા અને હર્ષાતિરેંકથી હર્ષિતહૃદયવાળા થયેલા તે સૂર્યાભદેવ જાતે જ પોતાના સ્થાન ઉપરથી ઉભા થયા. ઊભા થઇને તેમણે શ્રમણ ભગવાન મહાવીરને વંદના કરી નમસ્કાર કર્યો વદના નમસ્કાર કરીને પછી તેમણે શ્રમણ ભગવાન મહાવીરને વિનંતી કરતાં આ પ્રમાણે કહ્યું કે હે ભકત ! હું ભસિદ્ધિક છું કે અભવસિદ્ધિક છું ? એટલે કે આ ભવ પછી જે મનુષ્યભવ પ્રાપ્ત થશે ત્યારે મારી શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy