SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सु० ३० भगवतो धर्मकथा ___ २३१ 'तएणं समण' इत्यादि टीका - ततः - तदनन्तरम् खलु श्रमणो भगवान् महावीरः सूर्याभस्य देवस्य उपलक्षणतया श्वेतस्य राज्ञः धारिणीप्रमुखानां देवीनां च तस्याःपूर्वोक्तायाश्च महाऽतिमहत्याः - अतिमहत्तरायाः परिषदः - सभायाः यावत्यावत्पदेन - 'ऋषिपरिषदः, मुनिपरिषदः, यतिपरिषदः, देवपरिषदः, अनेकशतायाः अनेकशतवृन्दायाः, अनेकशतवृन्दपरिवारायाः, आघवलः, अतिबलः, महाबलः अपरिमितबलवीर्यतेजोमाहात्म्यकान्तियुक्तः शारदनवस्तनितमधुरगम्भीरक्रौश्चनिर्घोषदुन्दुभिस्वरः उरसिविस्तृतया कण्ठे वर्तितया शिरसि समाकीर्णया अगद्गदया अमम्मनया स्फुटविषयमघुरगम्भीरग्राहिकया सर्वाक्षरसन्निपातिकया पूर्णरक्तया सर्वभाषानुगामिन्या सरस्वत्या योजननिर्वारिणा स्वरेण अर्द्धमागध्या भाषया भाषते अर्हन्' इत्येतत्पदसङ्ग्रहो बोध्यः, धर्म महावीरने (सूरिभिस्स देवस्स) सूर्याभदेवको तथा (तीसे य महहमहालयाए परिसाए) उस विशाल परिषदाको (जाव धम्म परिकहेइ) यावत् धर्मका उपदेश दिया (परिसा जामेव दिसि पाउब्भूया तामेव दिसिं पडिगया ) परिषदा जिस दिशासे प्रादुर्भूत हुई थी उसी दिशाकी ओर पीछे चली गई, टीकार्थ-इसके बाद श्रमण भगवान् महावीरने सूर्याभदेवको उपलक्षणसे श्वेत राजाओंको, धारिणीप्रमुख देवियोंको और पूर्वोक्त अतिविशाल परिषदा को, यावत्पदग्राह्य ऋषिपरिषदाकों, मुनिपरिषदाकों, यतिपरिषदाको देवपरिपदाको, अनेक शतसंख्यावाली, अनेकशतवृन्द ( समूह ) वाली, अनेक शतसमूहयुक्त परिवारवाली उस सभाको ‘अर्हन्त प्रभु श्रुतचारित्ररूप धर्मका उपदेश देते हैं इस शाश्वतनियमके अनुसार अर्धमागधी भाषा द्वारा श्रुतचारित्ररूप धर्मका उपदेश दिया. भगवान् कैसे थे-सो कहते हैं-भगवान महावीर (सूरियामस्स देवस्स ) सूर्याने तेम (तीसे य महइमहालयाए परिसाए) ते विशा परिषहाने (जाव धम्म परिकहेइ) यावत् धमनी अ५३श ४ (परिसा जामेव दिसिं पाउब्भूया तामेव दिसिंपडिगया) परिषहा २ दिशा त२३थी भावी હતી તે દિશા તરફ જ પાછી જતી રહી. ટીકાથ–ત્યારપછી શ્રમણ ભગવાન મહાવીરે સૂર્યાભદેવને ઉપલક્ષણથી શ્વેતા રાજાઓને, ધારિણી પ્રમુખ દેવીઓને અને તે પૂર્વોક્ત અતિવિશાળ પરિષદોને યાવત પદ ગ્રાહા ઋષિપરિષદાને, મુનિ પરિષદાને યતિપરિષદાને દેવ પરિષદાને ઘણી સેંકડે સંખ્યાવાળી, ઘણે સેંકડે સમૂહેવાળી, ઘણું સેંકડે સમૂહ યુક્ત પરિવારવાળી તે સભાને “અહંત પ્રભુ શ્રતચારિત્રરૂપ ધર્મને ઉપદેશ આપે છે” આ શાશ્વત નિયમ મુજબ અર્ધમાગધી ભાષામાં શ્રતચાસ્ત્રિરૂપ ધર્મને ઉપદેશ આપ્યો. ભગવાન શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy