SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. २८ भगवद्वरा सूर्याभस्य कर्तव्यकथनम् २२७ 'सुरियाभाइ समणे' इन्यादि टीका-सूर्याभ इति-हे सूर्याभ इति सम्बोध्य श्रमणो भगवान् महावीरः सूर्याभं देवम्-एवम्-अनुपदं वक्ष्यमाणं वचनम् अवादीत-हे सूर्याभ ! एतद्-धन्दनादि पुगणं-चिरकालादागतं, यद्वा-देवपरम्पराऽऽगतं एतत् जीतंजीतकल्प;, कृत्यं कर्तव्यम् करणीयं-सर्वैराचरणीयम् तथा-आचीण-प्राचीनराचरितम् , तथा-अभ्यनुज्ञातम्-अनुमोदितम् , यत् खलु भवनपतिवानव्यन्तरज्यौतिषवैमानिका देवा अर्हतो-जिनान् भगवतो वन्दन्ते नमस्यन्ति, वन्दित्वा च ततः पश्चात् स्वानि स्वानि-निजानि निजानि नामगोत्राणि-नामानि गोत्राणि च कथयन्ति-उच्चारयन्ति-तत्-चन्दननमस्यननामगोत्रकथनं हे सूर्याभ ! पुराणं यावदभ्यनुज्ञातम्-अर्थात्-पुराणमेतत्-सूर्याभ ! जीतमेतत् सूर्याभ ! देव अहंत भगवन्तो को वन्दना करते हैं, नमस्कार करते हैं, वन्दना नमस्कार करके फिर अपने २ नामगोत्रों को कहते हैं (तं पोराणमेयं सूरियामा ! जाव अन्भणुण्णायमेयं सूरियामा ! ) अतः हे सूर्याभ ! यह निरवद्यकृत्य वन्दन नमस्कार करके नामगोत्र का कथनरूप कार्य पुरातन है यावत् अभ्यनुज्ञात है। ___टीकार्थ-इस सूत्र का टीकार्थ इस मूलार्थ के जैसा ही है. परन्तु जो टीका में कहीं २ पर विशेषता प्रकट की गई है वह इस प्रकार से है-यह वन्दनादि कर्म पुराण है-चिरकाल से चला आ रहा है अथवा देवपरम्परा से चला आ रहा है। वन्दना नमस्कार करने के बाद अपने २ नामगोत्र का कथन करना यह भी पुराण है 'जाव अब्भणुण्णाय' में जो यावत् पद आया है उससे यहां 'जीवमेयं सूरियामा ! किच्चमेयं सरियामा ! દેવ અહંત ભગવંતેને વંદન કરે છે, નમસ્કાર કરે છે, વંદના તેમજ નમસ્કાર ४शन पछी पात पाताना नामगात्रानु य॥२९॥ ४२ छ. (तं पोराणमेयं सूरियाभा ! जाव अब्भणुण्णायमेयं सूरियामा ! ) मेथी है सूर्याल ! मा निरव भવંદન નમસ્કાર કરીને નામગાત્રોનું ઉચ્ચારણ રૂપ કામ પુરાતન છે અભ્યજ્ઞાનુંત છે. ટીકાર્થ—આ સૂત્રને અર્થ મૂલ અર્થ જેવો જ છે. પણ ટીકામાં જે જે સ્થાને વિશેષ કથન સ્પષ્ટ કરવામાં આવ્યું છે. તે આ પ્રમાણે છે. આ વંદન વગેરે કર્મો પુરાણ છે. ચિરકાલથી થતાં આવી રહ્યાં છે. અથવા દેવ પરંપરાથી ચાલતાં આવે છે. વંદના નમસ્કાર કર્યા પછી પોતપોતાના નામ ગોત્રનું ઉચ્ચારણ કરવું ते ५५ पुस छ. 'जाव अब्भणुण्णाय' मा २ यावत् ५६ मायुं छे तथा अली 'जीयमेयं सूरियाभा' किच्चमेयं सूरियामा ! करणिज्जमेयं सूरियामा आइण्णमेयं શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy