SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. २३ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था १९५ दिव्यं यानविमानं विकरोति, विकृत्य यत्रैव सूर्याभो देवः, तत्रैव उपागच्छति, उपागम्य सूर्याभ दे करतलपरिगृहीतं यावत् प्रत्यर्पयति ॥ सू० २३ ॥ ' तस्स दिव्वस्स जाणविमाणस्स' इत्यादि टीका- पूर्वोक्तस्य दिव्यस्य यानविमानस्य अयमेतद्रूपः-अनुपदं वक्ष्यमाणस्वरूपो वर्णावासः-वर्णनपद्धतिः, प्रज्ञप्त, सः यानविमानवों यथानामकःवक्ष्यमाणतत्तद्वर्णसदृशवर्णयुक्तः, इत्येव स्पष्ष्टयति-अचिरोद्गतस्य-सदा उदितस्य दिवं जाणविमाणं विउव्वइ) इस प्रकारसे उस आभियोगिक देवने उस दिव्य यानविमानकी विकुर्वणाकी (विउव्वित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छइ, उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं जाव पच्चप्पिणेइ) विकुर्वणा करके फिर वह सूर्याभदेव जहां था वहां गया. वहां जाकरके उसने उस सूर्याभ देवको, दोनों हाथोंकी, दश नख जिसमें जुड जावें ऐसी अंजलि बनाकर और उसे मस्तक पर रखकर जय विजय शब्दोंका उच्चार करते हुए वधाया. वधा करके फिर उसने आपके आज्ञाके अनुसार मैंने सब काम कर दिया है ऐसी उसकी आज्ञाको पीछे लौटा दिया। टीकार्थ इसी के अनुसार है। यहां 'करयल परिग्गहियं' जाव' में जो यावत् पद आया है, उससे 'दशनख शिरआवर्त, मस्तके अजलिं कृत्वा, जयेन विजयेन वर्द्धयति, वर्द्धयित्वा एताम् आज्ञप्तिकाम्' इन पदोंका संग्रह हुआ है. इनकी व्याख्या पहिलेकी जा चुकी है ॥ सू० २३ ॥ मायु छ. शिासुया त्यांचा न श छ. (तए णं से आभियोगिए देवे दिव्वं जाणविमाणं विउव्वइ ) 41 प्रमाणे ते मालियोनि वे ते हिय यानविमानना विg! ४N. ( विउव्वित्ता जेणेव सूरियाभे देवे तेणेव डवागच्छइ, उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं जाव पच्चप्पिणेइ) वि . ४रीने पछी ते सूर्याभદેવ જ્યાં હતાં ત્યાં ગયા ત્યાં જઈને તેણે સૂર્યાભદેવને બંને હાથની, દશ ન જેમાં જોડવામાં આવ્યાં છે એવી અંજલિ બનાવીને અને તેને મસ્તકે મૂકીને જય વિજય શબ્દોનું ઉચ્ચારણ કરતાં વધામણી આપી. વધાવીને તેણે તેઓશ્રીની આજ્ઞા પ્રમાણે કામ સંપૂર્ણ થઈ ગયું છે તે પ્રમાણેની વિનંતી કરી આ સૂત્રને साथ 20 प्रभारी ४ छ. मी 'करयलपरिग्गहियं जाव' म ' यावत् ५६ छ, तथा 'दशनख शिरआवर्त मस्तके अंजलिं कृत्वा, जयेन विजयेन वर्द्धयति एताम् आज्ञप्तिकाम् ' मा पहने। सड ४२वामा माया छे. सासनी व्याया પહેલાં કરવામાં આવી ગઈ છે. સૂત્ર ૨૩ છે શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy