SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. स्व. २१ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था १८१ प्रत्येक पदव्याख्या विंशतितमादनन्तरसूत्रादवसेया, तथा-सारसारोपचितमणिरत्नपादपीठम्-उपचितानि-उपन्यस्तानि खचितानि सारसाराणि-अतिप्रधानानिबहुमूल्यानि मणिरत्नानि मणयोरत्नानि च यत्र तत्तादृशं पादपीठं-पादन्यासोपकरणं यस्य तत् तथा-समीपस्थापितप्रधानमणिरत्नमयपीठयुक्तम् , तथाआस्तरकमृदुमसूरक नवत्वककुशान्तलिम्बकेसरप्रत्यवस्तृताभिरामम् तत्र-आस्तरकम् =आच्छादकवस्त्रं मृदु-कोमलं यस्य तादृशं यन्मसूरकम्-आसनविशेषः-'गदिका' इति प्रसिद्धः, तदास्तरकमृदुमसूरकम् , पुनः कीदृशं तन्मसरकम् ? नवत्वककुशान्तलिम्बकेसरं-नवाः नूतनास्त्वचो येषां ते नवत्वचः, ते च ते कुशानां-दर्भाणाम् अन्ताः-पर्यन्तभागास्ते-नवत्वककुशान्ताः, ते लिम्बकेसराणि चकोमलकेसरसदृशा-यस्मिन्मसूरके तत्-नवत्वककुशान्तलिम्बकेसरम् , आस्तरक मृदुमस्वरकं च तद् नवत्वक्कुशान्तलिम्बकेसरं च अस्तरक मृदुमसूरक नवत्वक्कुशान्तलिम्बकेस रम्-कोमलकेसरसदृशनवत्वककुशपर्यन्तभागगर्भितकोमलास्तरकाच्छादितमसूरकमित्यर्थः, विशेषणस्य पूर्वापरनिपातोत्र यादृच्छिको बोध्यः, तेन प्रत्यवस्तृतम्= आच्छादितम् अत एव अभिरामं=सुन्दरम् , तथा-सुविरचितरजस्वाणं-सुविरचितम् नर, मकर, विहग, व्याल, किन्नर, रुरु, शरभ चमर कुंजर, वनलता एवं पद्मलता इन सबके चित्रोंसे अद्भुत था, इन मृगादि समस्तपदोंकी व्याख्या २० वें सूत्रमें की जा चुकी है। सारसार उपचित मणिरत्न पादपीठवाला था अर्थात् सारसार-बहुमूल्य-मणी और रत्नोंसे खचित पादन्यासोपकरण वाला था इस सिंहासनके ऊपर जो गद्दारूप मसूरक बिछा हुआ था वह कोमल आच्छादकवस्त्र से - अवस्तृत था. तथा इस गद्देमें रूईके स्थानमें जो नूतनत्वववाले कुशान्त भरे हुए थे. वे कोमल कमल केसरके जैसे अत्यन्त नरम थे. इस प्रकार यह सिंहासन ऐसे इस मसरकसे आच्छादित था, अतः -अभिराम-सुन्दरथा तथा बैठनेके समय इसपर एक रजोवरोधक वस्त्र और २२ (भृग विशेष), २ (मा8 पाणु प्रा विशेष) २ (थी) 41. લતા અને પદ્મલતા આ બધાના ચિત્રોથી અદ્દભુત હતું. આ સર્વે ઈહામૃગ વગેરે બધા પદોની વ્યાખ્યા ૨૦ મા સૂત્રમાં કરવામાં આવી છે. મણિ તેમજ રત્નના સાર રૂપ પદાર્થ એકત્ર કરીને પાદપીઠ બનાવવામાં આવ્યું હતું. એટલે કે સાર રૂપ બહુ મૂલ્ય મણિ અને રત્નો જડેલું પાદન્યાસપકરણ (પગ મૂકવા માટે બનાવવામાં આવેલું) પાદપીઠ હતું આ સિંહાસનની ઉપર ગાદીના રૂપમાં મસૂરક પાથરવામાં આવ્યું હતું તે કોમલ આચ્છાદક વસ્ત્રથી ઢાંકેલું હતું તેમજ આ ગાદલામાં રૂના સ્થાને જે નવી ત્વચા વાળા કુશાંત ભરેલાં હતાં તે કોમલ કેસર જેવાં અતીવ કેમળ હતાં આ પ્રમાણે આ સિંહાસન એવા મસૂરક વડે ઢંકાયેલું હતું. શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy