SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. २१ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था १७५ प्रतिरूपम् । तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र खलु महान्तमेकं वज्रमयमक्षपाटकं तस्य खलु अक्षपाटकस्य बहुमध्यदेशभागे अत्र खलु महतीमेकां मणिपीठिका विकरोति अष्ट योजनानि आयामविष्कम्भेण, चत्वारि योजनानि बाहल्येन, सर्वमणियमयीम् अच्छांश्लक्ष्णां यावत् प्रतिरूपम् । तस्याः खलु मणिपीठिकाया उपरि अत्र स्खलु महत् एकं सिंहासनं विकरोति, तस्य खलु सिंहासनस्य अयमेतद्रूपो वर्णावासः प्रज्ञप्तः-तपनीयमयाः चक्रलाः, रजतमयाः सिंहाः सौवर्णिकाः पादाः, नानामणिमयानि भत्तिचित्तं जाव पडिरूवं) यह उपरिभाग ईहामृग, वृषभ, तुरग, नर, मकर, विहग, व्यालक, किन्नर, रुरु-मृग, सरभ-अष्टापद 'चमर-चमरी गाय, कुंजर-हाथी, वनलता, एवं पद्मलताकी रचनाओंसे अद्भुत था यावत् प्रतिरूप था. (तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगं वइरामयं अक्खाडगं विउव्वइ) उस बहुसमरमणीय भूमिभागके बहुमध्यदेशभागमें फिर उस आभियोगिक देवने एक बहुत बडे वज्रमय अक्षपाटकक्रीडास्थानकी विकुर्वणाकी (तस्स णं अक्खवाडस्स बहुमज्झदेसभाए एत्थ णं महं एग मणिपेढियं विउव्वइ) फिर उस अक्षपाटकके बहुमध्य देशभागमें उस आमियोगिकदेवने एक विशाल मपीणीठिका की विकुर्वणाकी अट्ठजोयणाई आयामविक्खंभेणं चत्तारिजोयणाई बाहल्लेणं सव्वमणिमयं अच्छं सण्हं जाव पडिरूवं तीसेणं मणिपेढियाए उवरि एगं सीहासणं विउव्वइ) यह लम्बाई चमरकुंजरवणलयपउमलयभत्तिचित्त जाव पडिरूव ) ते 3५२ने। डामृग, वृषम तु२२॥ (31) न२, भ४२ ( भा२) वि (पक्षी) व्यास, ४२, २४-(२९५) સ૨ભ આઠ પગ વાળું પ્રાણું વિશેષ, ચમર–ચમરી ગાય, કુંજર (હાથી) વનલતા मन पसतानी न्यनामाथी मत तो यावत् प्रति३५ ता, ( तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगवइरामयं अक्खाडगं विउव्वइ ) मा सम तेम २मणीय भूमिमान ४४. मध्यम ते मालियागि દેવે એક બહુ વિશાળ વામય (હીરાઓથી જડેલા) અક્ષપાટક-કડા સ્થાનની वि । ४२१, ( तस्स णं अक्खवाडयस्स बहुमज्झदेसभाए एत्थणं महं एग मणिपेढियं विउव्वइ ) त्या२ पछी ते सक्षपाटना पडु मध्य भागना सेम मध्यमा ते माभियोग वे मे विशाल मणिपानि विव४२N. ( अटुजोयणाई आयामविक्खंभेण चत्तारि जोयणाई बाहल्लेणं सव्वमणिमयं अच्छं सण्हं जाव पडिरूवं तीसेणं मणीपेढियाए उवरिएगं सीहासणं विउठवइ) मा मणिपा881 मतेम જ પહેમાં આઠ યોજન જેટલી હતી તેમજ ઉંચાઈમાં ચાર જન જેટલી શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy