SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. स. १५ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था १३५ भागः यथानामकः, कीदृशः ? इत्याकासायामालिङ्गपुष्करादीन्युपमानानि न्यस्यति आलिङ्गपुष्करमिति वा-आलिङ्गो-मुरजो वाद्यविशेषः तस्य पुष्करं चर्मपुटं, तदत्यन्तसमतलं भवतीति तत्तल्यसमतलत्वात्तदेवेति इति-शद्धो हि, सादृश्यार्थकः, वा शद्धः समुच्चयार्थकः, एवमग्रेऽपि, तथा-मृदङ्गपुष्करमिति वा मृदङ्ग चर्मपुटवत् समतल तथा सरस्तलमिति वा-सरस्तडागस्तस्य तलवत् समतलः, तथा-करतलमिति वा हस्ततलवत् समतलः, तथा-चन्द्रमण्डलमिति वा - चन्द्रमण्डलवत् समतलः, तथा-सूरमण्डलमिति वा-सूर्यमण्डलवत् समतलः तथा-आदर्शतलमिति वा--आदर्शो दर्पणस्तस्य तलवत्समतलः' तथा-उरभ्रचमति वा-मेषचर्मवत् समतलः, तथा-वृषभचमति वा बलीवई चर्मवत्समतलः, तथा-वराहचर्मेति वा-वराहचर्मवत्समतलः, तथा-सिंहचर्मेति वा-सिंहचर्मवत् समतलः, तथा-व्याघ्रचर्मेति वा व्याघचर्मवत्समतलः, तथा-मृगचर्मति वामृगचर्मवत् समतल:-तथा छगलचर्मेति वा- छगलच्छागस्तस्य चर्मवत् समतलः, तथा-दीपिचर्मेति वा-द्वीपीलधु व्याघ्रश्चित्रकः तस्य चर्मवत् समतलः, तथाअनेक शङ्क कीलकसहस्रमिति तम्-उरभ्रादीनां चर्मविशेषणमिदं, तेन-उरभ्रप्रभृतिचर्मणा सहास्य विशेष्यविशेषणभावस्तथा च अनेकशङ्ककीलकसहस्रविततोरभ्र किया. यह भूमिभाग कैसा था? यही अब आगेके कथन से स्पष्ट किया जाता है-इसमें यह कहा गया है कि जिस प्रकारसे अलिंग-मृदंग नाम के वाद्य विशेषका पुष्कर-चमष्ट, अत्यन्त समतलवाला होता है इसी प्रकारसे उस यान विमानका वह मध्यभूमि भाग भी बिलकुल समतलवाला था जहां जो इति शब्द आया है. वह सादृश्य अर्थमें आया है तथा 'वा' शब्दों के संबंधमें जानना चाहिये तथा जैसा तडागका तल सम होता हैं, करतलहस्ततल जैसा सम होता है, चद्रमण्डल जैसा समतलवाला होता है दर्पणका तल जैसा सम होता है, उसी प्रकारसे यह भूमिभाग भी समतलवाला था ભૂમિભાગ કે હવે, હવે તેનું વર્ણન આ પ્રમાણે કરવામાં આવે છે કે-જેમ આલિંગ મૃદંગ નામક વાદ્ય વિશેષને, પુષ્કર-ચર્મપુટ અતીવ સમતલવાળા હોય છે. તેમજ તે યાનવિમાનનો તે મધ્ય ભાગ પણ એકદમ સમતલ વાળા હોય છે. महिं २ "इति" ०७४ ते साहश्य समां माव्या छ तभ३५ "वा" शप સમુચ્ચય અર્થમાં આવ્યો છે. આ પ્રમાણે જ હવે પછી આ શબ્દો જેટલી વખત આવે તે બધાનો સંબંધ આ પ્રમાણે જ જાણવા જોઈએ. જેમ તડાગ (तणाव) नुतनियु सम ।य छ, ४२तत-थेजी-समय छ यद्र મંડળ જેમ સમતલ હોય દર્પણનું તભિયું જેમ સમ હોય છે. તેમજ તે ભૂમિ શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy