SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ - , सुबोधिनी टीका. स्र १४ भगवद्वन्दनार्थं सूर्याभस्य गमनव्यवस्था च्छत्राणि - छत्रात् लोकप्रसिद्धा दे कसं रूप कादतिशायीनि छत्राणि उपयेधोभागेऽनेकानि छत्राणि - छत्रातिच्छत्राणि, विकरोतीति परेण सम्बन्धः तथा-तत्र - बहूनि घण्टायुगलानि तथा बह्वीः पताकाः पताकातिपताकाः, तथा बहून् उत्पलहस्तकान् नीलकमल समूहान् कुमुद नलिनसुभग सौगन्धिकपुण्डरीक महापुण्डरीक - शतपत्र - सहस्रपत्र हस्तकान् तत्र - कुमुदानि कैरवाणि, नलिनानि - कमलविशेषाः, सुभगानि - कमल विशेषाः, सौगन्धिकानि - सुगन्धीनि कमलानि अत्र विनयादित्वात् स्वार्थे ठक् । यद्वा-सुगन्धः - शोभनो गन्धः स प्रयोजनमेषामिति सौगन्धि कानि, अत्र - ' प्रयोजनम् - ५११११०९ ' इति । तानि कमलविशेषाः पुण्डरीकाणि श्वेतकमलानि तान्येव महत्वविशिष्टानि महापुण्डरीकाणि - विशालश्वेतकमलानि, शतपत्राणि शपपत्रयुक्तकमलानि एवं सहस्रपत्राणि - सहस्रसंख्यपत्रकमलानि, एतेषां हस्तकान् समूहान् एतान् कीदृशान् ? इत्यत आहअनेक छत्रातिछत्र - लोक प्रसिद्ध एक छत्र से भी अधिक छत्र ऊपर नीचे अधोभाग में अनेक छत्र - विकुर्वित किये, तथा अनेक घण्टायुगल, अनेक पताकातिपताका, अनेक नीलकमलसमूह, कुमुद, नलिन, सुभग, सौगन्धिक, पुण्डरीक, महापुण्डरीक शतपत्र और सहस्रपत्रक इन कमलों के समूह को उसने विकुर्वणा की, जो कैरव जाति के कमल होते हैं उनका नाम कुमुद है. नलिन और सुभग भी एक जाति के कमल होते हैं. जो कुमुद अच्छी गंधवाले होते हैं वे सौगन्धिक कमल हैं । अथवा - अच्छी गंध ही जिनका प्रयोजन हो वे सौगन्धिक हैं- श्वेत जो कमल होते हैं उनका नाम पुण्डरीक है और महत्व विशिष्ट ही अर्थात् विशाल वेत कमल ही - महापुण्डरीक हैं । जिन कमलों में सौ पत्ते होते हैं वे शत्रपत्र कमल और जिन कमलों में एक हजार पत्र होते हैं सहस्रपत्र १२७ છત્ર કરતા પણ ઘણા છત્રા ઉપર નીચે અધા ભાગમાં ઘણી પતાકાતિપતાકાઓ, धणा नीस उभस - सभूखो भुह, नविन, सुलग सौग घिउ, युंड भडाउरीड શતપત્ર અને સહસ્રપત્રક આ બધા કમળાના સમૂહેાની તેણે વિકણા કરી. જે કૈરવ જાતિના કમળા હોય છે. તેનુ નામ કુમુદ છે. નિલન અને સુભગ પણ એક વિશેષ પ્રકારના કમળ જ હાય છે. જે કમળા સારી ગ'ધવાળા હાય છે, તે સૌગં ધિક કમળા છે, અથવા તો સારી ગધ જ જેમનું પ્રયાજન હાય તે સૌગધિક છે, જે શ્વેત કમળ હાય છે તેનુ નામ પુંડરીક છે અને મહત્વ વિશિષ્ટ પુડરીક જ એટલે કે વિશાળ વેત કમળ જ મહા પુÖડરીક છે. જે કમળાના સેા પાંદડા હાય છે તે શતપત્ર કમળા અને જે મળેામાં એક હજાર પાંદડા હાય તે— સહસ્રપત્ર કમળે છે. આ બધા કમળ સમૂહ રત્નજડિત હતા. સ્વચ્છ હતા, શ્રી રાજપ્રશ્નીય સૂત્ર ઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy