SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ११ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था १११ , समूहो घण्टावलिः, तस्या यद्वायुस्पर्शन चलितं चलनं कम्पनं मधुगे मनोहरथ स्वरः नादो यत्र तत्तथा-पवनस्पर्शवशाद्भण्टा समूहकम्पनेन श्रवणरमणीयमनः प्रसादकनादसम्पन्नम्, शुभं प्रशस्तलक्षणसम्पन्नम् कान्तं सुन्दरम् अत एव दर्शन दर्शनयोग्यम्, निपुणोचित देदीप्यमानमणिरत्नघण्टिकाजालपरिक्षिप्तं निपुणं शिल्पकलाकलितं यथास्यात्तथा ओवितानि परिकर्मितानि देदीप्यमानानि मणिरत्नानि मणयो रत्नानि च यत्र तद् निपुणोचितदेदीप्यमानमणिरत्नं तच्च तद् घण्टिका जालपरिक्षितं क्षुद्राघण्टा घण्टिकास्तासां जालेन समूहेन परिक्षिप्तं सर्वतो व्याप्तं चेति तथाभूतम्, तथा योजनशतसहस्र विस्तीर्णम् योजनलक्षप्रमाणवि - स्तारयुक्तम् दिव्यं प्रधानं गमनसज्जं गमनाय सज्जीभूतम्, शीघ्रगमनं शीघ्रं गमनं गति यस्य तद् यानविमानं यात्यनेनेति यानं तच्च तद्विमानं, यद्वा यानाय गमनाय विमानं यानविमानं देवानां वाहनरूपविमानं नगराकारम् के स्पर्श होते ही कम्पित हो उठे. इस कम्पनावस्था में जो उससे नादध्वनि हो वह ऐसी मीठी और आह्लादजनक हो कि जिससे कानों और चित्त को सुख उपजे. यह विमान शुभ शुभलक्षणों से संपन्न हो. कान्त देखने में बडा सुहावना - सुन्दर हो, अतएव दर्शनीय दर्शन के योग्य हो. इसमें चमचमाती हुई मणियां और रत्न जो भी खचित किये जावे वे निपुण शिल्पकला से परिकर्मित मतिवालों द्वारा ही खचित्त किये जावे, अथवा इसमें जो सब और घंटा जाल बिछाया जावे उस में चमचमाती हुई मणियां और रत्न जो खचित किये जावे वे सब शिल्पकलाभिज्ञों द्वारा ही खचित किये जावे यह यान विमान योजन लक्षप्रमाण विस्तार युक्त हो, दिव्य प्रधान एवं गमन के लिये सज्जीभूत हो गति जिसकी शीघ्र हो, ऐसा तुम यान - जाया जावे जिसके द्वारा ऐसा अथवा जाने के તેમાંથી નીકળતા ધ્વનિ એવા મીઠા અને અહ્લાદ ઉત્પન્ન કરનાર હાય કે જેથી કાના તેમજ ચિત્તને સુખ ઉપજાવનારા હોય. એ વિમાન શુભ લક્ષણેાથી યુક્ત હાય, કાંત જોવામાં બહુ જ સુંદર હેાય, એથી તે દર્શનીય-દર્શનને ચેાગ્ય હાય, એમાં ચમકતી મણિએ અને રત્ના વિગેરે જે કંઇ પણ જડવામાં આવે તે ચતુર શિલ્પકલાથી કેળવાયેલી બુદ્ધિવાળા કલાકારો વડે જ જડવામાં આવે અથવા એમાં જે ચેામેર ઘઉંટડીઓ લટકતી હૈાય તેમાં ચમકતા મર્માણ અને રત્ના જે જડવામાં આવે એ યાન—વિમાન ચેાજન લક્ષ પ્રમાણ વિસ્તાર યુક્ત હાય દિવ્ય-પ્રધાન અને મુસાફરી માટે સુસજ્જ હાય, ગતિ જેની શીઘ્ર હૈાય એવું બ્યાન' જેના વડે મુસાફરી થઇ શકે એવું મુસાફરી કરવા માટે ચેાગ્ય એવું વિમાન દેવાના વાહન રૂપ વિમાન-જે શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy