SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १०४ राजप्रश्नीय सूत्रे पदसङ्ग्रहो बोध्यः, तथा च-सर्वद्धा,. सर्वद्युत्या. सर्वबलेन, सर्वाऽऽदरेण, सर्व विभूत्या, सर्वविभूषया, सर्वसम्भ्रमेण, सर्वपुष्पगन्धमाल्यालङ्कारेण, सर्वत्रुटितसंनिनादेन, महत्या ऋद्धया, महत्या द्युत्या, महता बलेन महता समुदयेन, महता वरटितयमकसमकप्रवादितेन, शङ्खपणव-पटह-भेरी-झल्लरीखरमुखी-हुडुक्क-मुरज-मृदङ्ग-दुन्दुभिनिर्घोषनादितरवेण, अकालपरिहीनमेव' इति पदसङ्ग्रहः फलितः एषां व्याख्याऽष्टमसूत्रे कृता। सूर्याभस्य देवस्य अन्तिके -समीपे प्रादुर्भवन्ति-प्रकटीभवन्ति ॥ मू० १० ॥ मूलम्-तएणं से सूरियाभे देवे ते सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य अकालपरिहोणं चेव अंतिए पाउब्भवमाणे पासइ, पासित्ता हतु? जाव हियए आभियोगियं देवं सद्दावेइ, सदावित्ता एवंवयासी - खिप्पामेव भो देवाणुप्पिया ! अणेगखंभसयसंनिविठं लोलट्ठियसालभंजियागं ईहामिय उसमतुरगनरसे लेकर अकालपरिहीनं " पाठोक्त पदोंसे विशिष्ट होकर सूर्याभदेवके पास उपस्थित हो गये. पूर्वोक्त पाठ इस प्रकारसे है-'सर्वद्वर्या, सर्वद्युत्या, सर्वबलेन, सर्वसमुदयेन, सर्वादरेण, सर्वविभूत्या, सर्वविभूषया, सर्वसंभ्रमेण सर्वपुष्पगंधमाल्यालंकारेण, सर्वत्रुटितसंनिनादेन, महत्या ऋद्धया, महत्या युत्या, महता बलेन, महता समुदयेन, महता वस्त्रुटितयमकसमकप्रवा दितेन, शंखपणव-पटह-भेरी-झल्लरी-खर मुही-हुडुक्क-मुरज-मृदङ्ग-दुन्दुभिनिर्घोषनादितरवेण अकालपरिहीनमेव' इन सब पदोंकी व्याख्या यहीं अष्टम सूत्र में कर दी गई है ॥ सू० १० ॥ માંડીને “અકાલ પરિહીન સુધીના પદોથી વિશિષ્ટ એવી સંપદાથી સુસજજ થઈને સૂર્યાભદેવની પાસે આવીને હાજર થયા. તે પૂર્વે વર્ણન કરવામાં આવેલો પાઠ २मा प्रमाणे छे. 'सर्वद्धर्या सर्वद्यत्या, सर्वबलेन, सर्वसमुदयेन, सर्वादरेण, सर्वविभूत्या, सर्वविभूषया, सर्वसंभ्रमेण, सर्वपुष्पगंधमाल्यालकारेण, सर्वत्रुटितसंनिनादेन, महा या ऋद्धया, महत्या द्युत्या, महता बलेन, महता समुदयेन, महता वरत्रुटित यमकसमकप्रवादितेन, शंख, पणवपटह-भेरीझल्लरी-खरमुही-हुडुक्क-मुरज-मृदङ्ग-दुन्दुभिनिधोषनादितरवेण, अकालपरिहीनमेव मा मधा पहनी व्याध्या २५ मा सूत्रमा ४२वाम मावी छ. ॥ सू. १० ॥ શ્રી રાજપ્રક્ષીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy