SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० २, अ० २, भद्रनन्दिकुमारवर्णनम् पति म राजाऽऽसीत् । तस्य 'सरस्सई देवी सरस्वती नाम देवी-राज्ञी आसीत् । 'मुमिणदंसणं' स्वप्नदर्शनम् । 'कहणं' कथनं भूपाय निवेदनम् । 'जम्मणं' जन्म। 'बालत्तणं' बालत्वम् । 'कलाओ य' कलाश्च द्वासप्ततिकलाग्रहणम् । 'जोवणं' यौवनम् । 'पाणिग्गहणं' पाणिग्रहणं-विवाहः। 'दाओ' दायः। 'पासाया' प्रासादाः। 'भोगा य' भोगाश्च । एतत्सर्व वर्णनं 'जहा सुबाहुस्स' यथा सुवाहुकुमारस्य तथा विज्ञेयं, 'णवरं' नवरम् , अयं विशेष:-अत्र 'भदनंदी कुमारे। भद्रनन्दी कुमारः। 'सिरिदेवीपामोक्खाणं पंचसयाणं रायवरकनाणं पाणिग्गहणं' श्रीदेवीप्रमुखाणां पञ्चशतानां राजवरकन्यकानां पाणिग्रहणम् । 'सामिसमोसरणं%3D का यक्षायतन था । 'धणवई राया' धनपति राजा इस नगर का अधिपति था । 'सरस्सई देवी' इसकी रानी का नाम सरस्वती देवी था । 'सुमिणदंसणं कहणं जम्मणं बालत्तणं कलाओ य जोधणं पाणिग्गहणं दाओ पासाया भोगा य जहा सुबाहुस्स' रानी का स्वप्नावलोकन, स्वप्नका राजा से निवेदन, पुत्र का जन्म, उसका लडकपन, ७२ कलाओं का शिक्षण, यौवन का आगमन, राज्यकन्याओं के साथ पाणिग्रहण, दहेज का मिलना, राजप्रासादों का निर्मापण एवं विविध भोगों का अनु भवन ये सब वातें यहां सुबाहुकुमार के वर्णन जैसी ही जाननी चाहिये । ‘णवरं' विशेषता सिर्फ इतनी ही है कि ‘भद्दनंदी कुमारे सिरीदेवीपामोक्खाणं पंचसयाणं रायवरकन्नगाणं पाणिग्गहणं सामिसमोसरणं सावगधम्मं पुन्वभवपुच्छा' इस राजा-धनपति के पुत्र का नाम भद्रनंदी कुमार था । इसका धनपति राजाने ५०० राजकन्याओं के साथ पाणि(निवास स्थान) हेतु 'धणवई राया' ते नगरना अधिपति धनपति in ता, 'सरस्सई देवी' तना २alk नाम सरस्वती हेवी तु 'सुमिणदंसणं कहणं जम्मणं बालत्तणं कलाओ य. जोव्वणं पाणिग्गहणं दाओ पासाया भोग्गा य जहा सुबाहस्स' राणीने २१ मा, सनने स्वजनी Asaoqवी, पुत्रनो म, તેનું બાળપણું, બહોતેર કલાનું શિક્ષણ, યૌવનાવસ્થાનું આગમન, પાંચસો રાજકન્યાઓ સાથે પાણગ્રહણ–વિવાહ, પહેરામણ મળવી, રાજમહેલનું નિર્માણ, અને વિવિધ ભેગના અનુભવ એ તમામ વાત અહિં સુબાહકુમારનાં વર્ણન પ્રમાણે समय से नये. 'णवरं' विशेषता मात्र मेरी , 'भनंदीकुमारे सिरीदेवी पामोक्खाणं पंचसयाणं रायवरकन्नगाणं पाणिग्गहणं सामिसमोसरणं सावगधम्म पुत्वभवपुच्छा' मा धनपति नना पुत्रनु नाम मदनन्ही भार तु. मનંદી કુમારનાં ધનપતિ રાજાએ પાંચસે રાજકન્યાઓની સાથે પાણિગ્રહણ કરાવ્યાં શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy