SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते इति योजना, ग्रामाकरनगरखेटकब्बडमडम्बद्रोणमुखपत्तननिगमाश्रमसंवाहसंनिवेशाः तत्र-ग्रामः वृतिवेष्टितः। आकरः-सुवर्णरत्नावुत्पत्तिस्थानम् । नगरम्= अष्टादशकरवर्जितम् । खेटं-धूलिपाकारपरिक्षिप्तम् । कर्बर्ट-कुत्सितनगरम् । मडम्बंसार्धक्रोशद्वयान्तामान्तररहितम् । द्रोणमुखं-जलस्थलपथोपेतो जननिवासः । पत्तनं समस्तवस्तुप्राप्तिस्थानम् । तद् द्विविधं भवति-जलपत्तनं, स्थलपत्तनं चेति, नौभिर्यत्रर्गम्यते तज्जलपत्तनं, यत्र च शकटादिभिर्गम्यते तत्स्थलपत्तनम् । यद्वा शकटादिभिनौंभिर्वा यद् गम्यं तत् पत्तनं, यत् केवलं नौभिरेव गम्यं तत् पट्टनम् , । उक्तश्च__ "पत्तनं शकटैर्गम्यं, घोटकैनौंभिरेव च । नौभिरेव तु यद् गम्यं, पट्टनं तत् प्रचक्षते ॥१॥” इति । निगमनः-प्रभूततरवणिगजननिवासः। आश्रमः-तापसैरावासितः पश्चादपरोऽपि लोकस्तत्रागत्य वसति । संवाहः-कृषीवलैर्धान्यरक्षार्थ निर्मितं दुर्गभूमिस्थानम् , सण्णिवेसा' धन्य हैं वे ग्राम (वाडसे वेष्टित प्रदेश) धन्य हैं वे आकर (सुवर्ण एवं रत्नादिक की उत्पत्ति के स्थान ) धन्य है वह नगर(अष्टादश प्रकार के कर से रहित स्थान) धन्य है वह खेट (धूली प्राकार से वेष्टित स्थान) धन्य है वह कर्बट (कुत्सितनगर) धन्य है वह-मडम्ब (ढाई कोस तक जिसके बीच में कोई ग्राम न हो ऐसा स्थान) धन्य है वह द्रोणमुख-(जलस्थल मार्ग से युक्त स्थान) धन्य है वह पत्तन (समस्त वस्तुओं की प्राप्ति का स्थान ) धन्य है वह निगम (अनेक-वणिजनों से बसा हुआ प्रदेश)। घन्य है बह आश्रम-(तपस्विजनों के रहने का स्थान) यह स्थान पहिले तपस्वियों द्वारा बसाया जाता है, फिर पीछे से दूसरे और भी लोग वहाँ તે ગ્રામ (ફરતી વાડ હેય તે-ગામ કહેવાય છે) ધન્ય છે તે આકર (સેના અને રત્નાદિકનું ઉત્પત્તિ સ્થાન) ધન્ય છે તે નગર-(અઢાર પ્રકારના કરથી રહિત સ્થાન) ધન્ય છે તે બેટ નાનું ગામડું-ધન્ય છે તે કર્બટ (કુત્સિત નગર)ધન્ય છે તે મડમ્બ (અઢી ગાઉના પ્રમાણમાં વચમાં કોઈ ગામ ન હોય એવું સ્થાન) ધન્ય છે તે દ્રોણમુખ, (જલ-સ્થલ માર્ગથી યુકતસ્થાન) ધન્ય છે તે પત્તન, (તમામ વસ્તુ જ્યાં મલી શકે તેવું સ્થાન) ધન્ય છે તે નિગમ, અનેક વણિક જનોથી વસેલે પ્રદેશ) ધન્ય છે તે આશ્રમ, (તપસ્વિજનેને રહેવાનું સ્થાન) તે તપસ્વિઓ દ્વારા પહેલાં વસાવવામાં આવે છે પછી બીજા માણસો પણ ત્યાં આવીને શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy