SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते वस्त्रवृष्टिः कृतेत्यर्थः ३ । 'आहयाओ देवदुंदुहीओ' आहता देवदुन्दुभयः देवदुन्दुभयो वादिता इत्यर्थः ४ । अंतरावि य णं आगासंसि' अन्तरापि च खलु आकाशे-आकाशमध्ये 'अहो दाणं २' अहो दानमहोदानमिति 'घुटे य' घुष्टं च घोषितम् 'अहो ! सुमुखगाथापतिना सुदत्तनामानगाराय परमोदारभावेन दानं दत्तम् , कोऽन्य एतादृशो दाता ?' इत्यादि वाक्यः दानमहिमा देवरुच्चैः स्वरेण प्रकटीकृत इत्यर्थः ५ । 'हत्थिणाउरे' हस्तिनापुरे 'सिंघाडगजाव पहेसु' शृङ्गाटक यावत्पथेषु-शृङ्गाटक-त्रिक-चतुष्क-चत्वर-महापथपथेषुप्राग्व्याख्यातमेतत् । 'बहुजनो' बहुजनः जनसमुदायः, 'अण्णमण्णस्स' अन्योऽन्यस्य परस्परम् एवंवक्ष्यमाणप्रकारेण 'आइक्खइ ४' आख्याति आकस्मिकदेवदुन्दुभिनादश्रवणजनितहर्षातिशयेन सगद्गदकण्ठतया सामान्यतो वदति । कए,३ आहयाओ देवदुंदुहीओ,४ अंतरावि य णं आगासंसि अहोदाणं२ घुट्टे य' आकाशसे देवोंने सुवर्ण वृष्टि की१, पांच वर्णवाले फूल बरसाये२, वस्त्र बरसाये३, देवदुर्बुभि बजी ४, और आकाशमें देवोंने सुमुख गाथापति भाग्यशाली है, जिसने सुदत्त जैसे मुनिको आहारदान दिया, इसके जैसा दाता और कौन हो सकता है ? ' इस प्रकार दानकी महिमा बडे ही उच्च स्वरसे देवोंने गाई । तथा 'हत्थिणाउरे सिंघाडग जाव पहेसु बहुजणो अण्णमण्णस्स एवं आइक्खइ ४' हस्तिनापुरमें आकस्मिक देववाणी और देवदुन्दुभि का नाद सुनकर सबलोग तीनकोणे के मार्ग पर, जहां तीन मार्ग मिलते हैं, जहां चार मार्ग मिलते हैं, जहां बहुत मार्ग मिलते हैं ऐसे मार्गों पर और राजमार्ग तथा सामान्य मार्ग इन सब जगह परस्पर में मिलकर हर्षातिरेकसे गद्कए ३, आहयाओ देवदुंदुहीओ ४, अंतरावि य णं आगासंसि अहोदाणं २ धुढे ५ य' शमांथा हेवाय सोनानी वृष्टि श१, पांय ना इस १२साव्यां२ વસ્ત્ર વરસાવ્યાં૩, દેવનાં દંભી વાગ્યાં, અને આકાશમાં દેએ “સુમુખ ગાથાપતિ ભાગ્યશાળી છે, જેણે સુદત્ત જેવા મુનિને આહારદાન આપ્યું ” તેના જેવા દાતા બીજા કેણ હોઈ શકે છે? આ પ્રમાણે દાનનો મહિમા મોટા ઉંચા સ્વરથી ગાયે તથા 'हत्थिणाउरे सिंघाडग जाव पहेसु बहुजणो अण्णमण्णस्स एवं आइक्खइ४' હસ્તિનાપુરમાં આકસ્મિક દેવવાણી અને દેવદુન્દુભીના અવાજ સાંભળીને ત્રણ ખુણાના રસ્તા પર-જ્યાં ત્રણ રસ્તા એકઠા થાય છે, જ્યાં ચાર રસ્તા મળે છે, જયાં ઘણું માર્ગો મળે છે, એવા રસ્તા પર તથા રાજમાર્ગ અને સામાન્ય માર્ગ–આ તમામ व्याये ५२२५२ तमाम भासे घोर पाभी गाई २१२ १४ 'एवं भासई' શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy