SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० २, अ० १, सुबाहुकुमारवर्णनम् नाम गाथापतिः परिवसति 'अड्ढे' आढय यावत्-अपरिभूतः पराभवरहितः । 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'धम्मघोसा णाम थेरा' धर्मघोषा नाम स्थविराः, अत्रादरार्थे बहुवचनम् ; स्थविराणां वर्णनमाह'जाइसंपण्णा' जातिसम्पन्नाः शुद्धमातृवंश्याः, 'जाव' यावत्-'पंचहि समणसएहिंसद्धिं' पञ्चभिः श्रमणशतैः सार्धे 'संपग्वुिडा' संपरिवृत्ताः श्रमणसमूहसहिताः 'पुवाणुपुचि चरमाणा' पूर्व्यानुपूर्व्याचरन्तः तीर्थङ्कररीत्या विहरन्तः 'गामाणुगाम' ग्रामानुग्रामम् एकस्माद् ग्रामाद् ग्रामान्तरं 'दूइज्जमाणा' द्रवन्तः गच्छन्तः सन्तः 'जेणेव हथिणाउरे' यत्रैव हस्तिनापुरं नगरं 'जेणेव सहस्संबवणे उज्जाणे' यत्रैव सहस्राम्रवणमुद्यानं 'तेणेव उवागच्छंति' तत्रैवोपागच्छन्ति । 'उवागच्छित्ता' उपागत्य 'अहापडिरूवं' यथाप्रतिरूपं यथाकल्पं साधुकल्पानुसारेर्ण 'उग्गहं' अवग्रहं वसतेराज्ञां 'उग्गिण्हित्ता' अवगृह्य 'संजमेणं तवसा रहता था। 'अड़्ढे०' यह धनादि वैभव संपन्न था तथा दूसरे अन्यजन इसका पराभव नहीं कर सकते थे । 'तेणं कालेणं तेणं समएणं धम्मघोसा णाम थेरा जाइसंपण्णा जाव पंचहिं समणसएहिं सद्धिं संपरिवुडा' एक समय उसी अवसर में धर्मघोष नामके स्थविर जो जातिसंपन्न आदि विशेषणोंसे युक्त थे वे पाँचसो अनगारों के साथ 'पुवाणुपुचि चरमाणा गामाणुगाम दूइज्जमाणा जेणेव हत्थिणाउरे णयरे जेणेव सहस्संववणे उज्जाणे तेणेव उवागच्छंति' पूर्वानुपूर्वी-तीर्थकर प्रतिपादित पद्धति से एक ग्रामसे दूसरे ग्राम विहार करते हुए जहां हस्तिनापुर नगर था और उसमें भी जहां सहस्राम्रवन नामका उद्यान था वहां पर आये। 'उवागच्छित्ता अहापडिख्वं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणा तया भी भाणुस तेनो पराम१ ४३॥ २४ता नही. 'तेणं कालेणं तेणं समएणं धम्मघोसा णाम थेरा जाइसंपण्णा जाव पंचहि समणसएहिं सद्धिं संपरिखुडा' એક સમય તે અવસરમાં ધર્મ શેષ નામના સ્થવિર (મુનિ) જાતિસમ્પન્ન આદિ विशेषणाथी युत ता ते पांयसो भनी साथे पुवाणुपुचि चरमाणा गामाणुगाम दुइज्जमाणा जेणेव हथिणाउरे णयरे जेणेव सहस्संववणे उज्जाणे तेणेव उवागच्छंति' पूर्वानु पूी तीर्थ ४२ प्रतिपाहित पद्धतिथी मे मथी भीर ગામ વિહાર કરતા જ્યાં હસ્તિનાપુર નગર હતું અને તેમાં પણ જ્યાં સહસ્રામ્રવન नामनी सगीय हतो त्या मामाच्या. 'उवागच्छित्ता अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणा विहरंति' भावीन तमामे साधु શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy