SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते अदीनशत्रोः राज्ञः 'धारणीपामोक्खं' धारणीप्रमुखं 'देवीसहस्सं देवीसहस्रं धारणी प्रमुखाः सहस्रदेव्यः 'ओरोहे यावि' अवरोधे चापि अन्तःपुरे 'होत्था' आसीत् । 'तए णं धारणीदेवी' ततः खलु सा धारणी देवी 'अण्णया कयाई' अन्यदा कदाचित 'तंसि तारिसगंसि' तस्मिन् तादृशे-पूर्वभवोपार्जितपुण्यपुञ्जानां प्राणिनां योग्ये 'वासभवणंसि' वासभवने-शयनगृहे सुप्ता सती 'सीई' सिंह 'सुमिणे' स्वप्ने ‘पासइ' पश्यति 'जहा मेहस्स जम्मणं तहा भाणियव्वं' यथा मेघस्य= ज्ञाताधर्मकथाङ्गसूत्रस्य प्रथमाध्ययने मेघकुमारस्य जन्मवर्णनं तथाऽत्रापि भणितव्यं =ज्ञातव्यम् ‘णवरं' नवरं अयमेव विशेषः, अत्र अकालमेघदोहदवक्तव्यता नास्ति। ततः खलु तस्य सुबाहुकुमारस्य मातापितरौ-'सुबाहुकुमारे' सुबाहुकार इति नाम 'जाव' यावत् 'अलं' परिपूर्ण ‘भोगसमत्थं यावि' भोगसमर्थ चापि3 चकारोऽवधारणार्थकः, 'अपि' निश्चयार्थकः 'जाणंति' जानीतः 'जाणित्ता' ज्ञात्वा याचि होत्था' इस अदीनशत्र राजा के अन्त:पुर में धारणी प्रमुख हजार देविया थी । 'तएणं धारणी देवी अण्णया कयाइं तंसि तारिसगंसि वासभवणंसि सीहं सुमिणे पासइ' एक समय की बात है कि धारणी देवी किसी समय पुण्यवान प्राणियों के सोने योग्य शय्या पर सेाई थी उसने स्वप्न में सिंह देखा 'जहा मेहस्स जम्मणं तहा भाणियव्यं' ज्ञाताधर्मकथाङ्ग सूत्र के प्रथम अध्ययन में मेघकुमार के जन्म के वर्णन की तरह बहाँ पर भी समझना चाहिये । 'णवरं सुबाहकुमारे जाव अलं भोगसमत्थं यावि जाणंति जाणित्ता' इस में विशेषता यह है कि मेघकुमार की माता को अकाल मेघका दोहद हुआ था, यहाँ पर ऐसा नहीं हुआ। इस शुभ स्वप्न से सुबाहु कुमार का जन्म हुआ। से महानशत्रु २०111 मत: ५२मा धा२९प्रभु ०२ हेवायो। ती. 'तएणं धारणी देवी अण्णया कयाइं तंसि तारिसंगंसि वासभवणंसि सीहं सुमिणे पासइ' એક સમયની વાત છે કે ધારણી દેવી કઈ એક સમય પુણ્યવાન પ્રાણીઓને સુવાશયન કરવા યોગ્ય શય્યા પર સુતી હતી. ત્યારે તેણે સ્વપ્નામાં સિંહ જે. 'जहा मेहस्स जम्मणं तहा भाणियवं' हाताधम था-सूत्रना प्रथम अध्ययनमा भेमारना मना qvg प्रमाणे मही ५१ सभ७ ले णवरं सुबाहुकुमारे जाव अलंभोगसमत्थं यावि जाणंति जाणित्ता' तमा विशेषता से छे , भेषકુમારની માતાને અકાળે મેઘને દેહદ મરથ થયે હતે; અહિં આગળ એ પ્રમાણે નથી થયું. એ શુભ સ્વપ્નથી સુબાહુ કુમારને જન્મ થયે. સુબાહુ કુમારને શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy