SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० १, जम्बूसुधर्मप्रश्नोत्तरम् ५५ जम्बूनामकमनगारम्, ‘एवं' वक्ष्यमाणप्रकारेण 'वयासी' अवादीत्-' एवं खलु जंबू !' एवं खलु हे जम्बूः ! 'समणेणं ३' श्रमणेन भगवता महावीरेण 'आइगरेणं' आदिकरेण=स्वशासनापेक्षया धर्मस्य प्रथमप्रवर्तकेन, 'जाव संपत्तेणं' यावत्-सिद्धिगतिस्थानं संप्राप्तेन 'दुहविवागाणं' दुःखविपाकानां दुःखविपाकनाम्नः प्रथमश्रुतस्कन्धस्येत्यर्थः, 'दस अज्झयणा पण्णना' दशाध्ययनानि प्रज्ञप्तानि । अध्ययननामान्याह-'तं जहा' इत्यादि । तद्यथा-'मियाउत्ते' मृगापुत्रः १, 'उज्झियए' उज्झितकः २, 'अभग्ग' अभग्नः ३, 'सगडे' शकटः ४, 'बहस्सई' बृहस्पतिः ५, 'नंदी' नन्दिः ६, 'उंबर' उदुम्बरः ७, 'सोरियदत्ते य' शौर्यदत्तश्च ८, 'देवदत्ता य' देवदत्तां च ९, 'अंजू य' अजूश्च १० ॥ मू० ३॥ ग्रहण हुआ है । (तए णं सुहम्मे अणगारे जंबू-अणगारं एवं वयासी-एवं खलु जंबू ! समणेणं ३ आइगरेणं जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पण्णत्ता) इस प्रश्न के समाधान निमित्त श्री सुधर्मास्वामी अपने शिष्य श्री जम्बूस्वामी से कहते हैं कि-'आदिकर' 'आदि विशेषणों से विशिष्ट उन श्री श्रवण भगवंत महावीर प्रभुने दुःखविपाकनामक श्रुतस्कंध के अर्थ को स्पष्टरूप से प्ररूपित करने के लिये दश अध्ययनों की प्ररूपणा की है। (तं जहा) वे १० अध्ययन ये हैं-(मियाउत्ते उज्झियए अभग्ग सगडे बहस्सई नंदी। उंबर सोरियदत्ते य देवदत्ता य अंजू य ॥) (१) मृगापुत्र, (२) उज्झितक, (३) अभग्न, (४) शकट, (५) बृहस्पति, (६) नन्दि, (७) उदुम्बर, (८) शौर्यदत्त, (९) देवदत्ता, और १० अजू। भावार्थ-विपाक के दुःखविपाक और सुखविपाक इस प्रकार मी सुधीना पहोर्नु अऽ थयु छ. (तए णं सुहम्मे अणगारे जंबू-अणगारं एवं वयासी-एवं खल्लु जंबू ! समणेणं ३ आइगरेणं जाव संपत्तणं दुहविवागाणं दस अज्झयणा पण्णता ? ) मा प्रश्नाना समाधान निभित्ते श्री सुधा स्वामी પિતાના શિષ્ય શ્રી જખ્ખ સ્વામીને કહે છે –“આદિકરી ઈત્યાદિ વિશેષણથી વિશિષ્ટ તે શ્રમણ ભગવંત મહાવીર પ્રભુએ દુ:ખવિપાક નામના શ્રુતસ્કંધના અર્થને સ્પષ્ટ રૂપથી प्र३पित ४२१। भाटे ६स मध्ययनानी प्र३५॥ ४३१ छ. (तं जहा) ते ६स अध्ययन मा प्रभारी छ. (मियापुत्ते उज्झियए अभग्ग सगडे बहस्सई नंदी। उंबर सोरियदत्ते य देवदत्ता य अंजू य ॥) (1) भृगापुत्र, (२) Glorists, (3) ममन, (४) १४८, (५) ४२पति, (६) नन्दि, (७) १२, (८) शायत्त, (८) वहत्ता, (१०) २१ . ભાવાર્થ-વિપાકના દુઃખવિપાક અને સુખવિપાક એ પ્રમાણે બે ભેદ પ્રકટ કર્યા શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy