SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ ६९० धर्मे श्रुत्वा परिषत् प्रतिगता - प्रतिनिवृत्ता । " , 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'समणस्स ३' श्रमणस्य भगवतो महावीरस्य 'जेट्टे' ज्वेष्ठोऽन्तेवासी गौतमगोत्र इन्द्रभूतिनमानगारः 'जाव' यावत्-भगवदाज्ञां गृहीत्वा वर्द्धमानपुरे नगरे उच्चनीचमध्यमकुलेषु सामुदानिक भिक्षाम् 'अडमाणे' अन् 'विजय मित्तस्स रणो गिहस्स' विजयमित्रस्य राज्ञो गृहस्य ' असेोगवणियाए' अशोकवनिकायाः 'अदूरसामंतेणं' 'अदूरसामन्तेन = नातिदूरेण नात्यासन्नेन पार्श्वभागत इत्यर्थः, 'वीइवयमाणे' व्यतिव्रजन् = गच्छन् 'पास' पश्यति, किं पश्यति? इत्याह- ' एगं इथियं, एकां स्त्रियम् कीदृशीम् ? इत्याह- 'सुक्कं' इत्यादि । 'सुक्कं ' शुल्कां शोणितापचयात्, 'भ्रुक्खं बुभुक्षितां क्षुधाबाहुल्यात् भोजनीयद्रव्याभावाच्च, 'लुक्ख' रूक्षां रूक्षशरीरां कान्तिराहित्यात्, 'णिम्स' निर्मासां मांसापचयात्, निकल कर उस बगीचे में एकत्रित हुए । 'जाव पडिगया' भगवान को वंदन कर धर्मदेशना सुन कर बाद में सबके सब राजा सहित अपने २ स्थान पर गये । 'तेणं कालेणं तेण समएणं समणस्स३ जेट्ठे जाव अमाणे' उसी काल और उसी समय में श्रमण भगवान महावीर प्रभु के बड़े शिष्य गौतमगोत्री श्री इन्द्रभूति मुनि जो विशिष्ट तपस्वी थे, वे छठके पारणा के निमित्त भगवान से आज्ञा प्राप्त कर वर्द्धमाननगर में भिक्षा के लिए गये और उच्चनीच आदि कुलों में इतस्ततः विचरण करते हुए । 'विजयमित्तस्स गिहस्स असोगवणियाए अदूरसामंतेणं वीइवयमाणे पास' विजयमित्र राजा के राजमहल की अशोकवाटिका के पास से होकर निकले इतने में उन्होंने वहां एक दृश्य देखा 'एगं इथियं सुक्कं भुक्वं लुक्व निम्मंसं किडकिडियाभूयं अद्विच विपाकश्रुते पडिगया' लगवानने वहन उरी धर्मदेशना सांलजी पछी राम सहित सौ पोताना स्थान पर गया. ' तेणं कालेणं तेणं समरणं समणस्स३ जेट्ठे जाव अडमाणे ' તે કાલ અને તે સમયને વિષે શ્રમણ ભગવાન મહાવીર પ્રભુના મોટા શિષ્ય ગૌતમ ગોત્રના શ્રી ઇન્દ્રભૂતિ મુનિ જે વિશેષ તપસ્વી હતા, તે છઠના પારણાનાં નિંમતે ભગ વાન પાસેથી આજ્ઞા મેળવીને વમાન નગરમાં ભિક્ષા માટે ગયા અને ઉચ્ચ-નીચ माहि मुझेोभां इरीने 'विजयमित्तस्स गिहस्स असेोगवणियाए अदूरसामंतेणं वीरवयमाणे पासइ વિજયમિત્ર રાજાના રાજમહેલની શેકવાટિકાની પાસે થઇને नीडज्या छे, भेटसामां तेभाणे त्यां यो दृश्यले ' एगं इत्थियं सुक्कं भुक्खं , શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy