SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते रसमस्स णं मंते ! अंगस्स' एकादशस्य खलु हे भदन्त ! अगस्य 'विवागसुयस्स' विपाकश्रुतस्य 'समणेणं जाव संपत्तेणं' श्रमणेन, भगवता महावीरेण यावत् सिद्धिगतिनामधेयं स्थानं संप्राप्तेन के अटे पण्णत्ते ! ' कोऽर्थः प्रज्ञप्तः । 'तए' ततः जम्बूस्वामिनः प्रश्नकरणानन्तरं 'ण' खलु 'अन्जसुहम्मे अणगारे जंबू-अणगारं' आर्यमुधर्माऽनगारो जम्बूस्वामिनमनगारम् , “एवं वयासी' एवम् अवादीत वक्ष्यमाणप्रकारेणाकथयत्-‘एवं खलु जंबू!' एवं खलु हे जम्बूः ! 'समणेणं जाव संपत्तेणं' श्रमणेन भगवता महावीरेण यावत्-सिद्धिगतिस्थानं संप्राप्तेनतेन 'एकारसमस्स अंगस्स विवागसुयस्स दो सुयक्खंधा पण्णत्ता ?' एकादशस्याङ्गस्य विपाकश्रुतस्य द्वौ श्रुतस्कन्धौ प्रज्ञप्तौ, 'तंजहा' तद्यथा-'दुहविवागा य' दुःखविपाकाच-विपच्यन्ते वेद्यन्ते-अनुभूयन्ते-इति विपाकाः, दुःखान्येव विपाका वाच्यतया यत्र ते दुःखविपाकाः, दुःखरूपविपाकबोधकतया दुःखविपाकनामकः प्रथमः श्रुतस्कन्ध इत्यर्थः, 'सुहविवागा य' सुखविपाकाच-सुखान्येव विपाका यत्र ते सुखविपाकाः, सुखरूपविपाकबोधकतया सुखविपाकनामको द्वितीयः श्रुतस्कन्ध इत्यर्थः ॥ मू० २॥ भगवन् ! ग्यारहवां अंग विपाकश्रुत का क्या भाव फरमाया है ?। इस प्रकार जंबूस्वामी के पूछने पर श्री सुधर्मास्वामी कहते हैं कि-हे जंबू ! सिद्धगतिप्राप्त श्रीमहावीर प्रभुने ग्यारहवें अंग श्रीविपाकश्रुत के दो श्रुतस्कंध कहे हैं- एक दुःखविपाक और दूसरा सुखविपाक । जिनका अनुभव किया जाय वे विपाक हैं। जिस श्रतस्कंध में दुःख ही विपाक शब्द के वाच्य (अर्थ) रूपसे प्रकट किये जायें वह “दुःखविपाक” है। इस श्रुतस्कंध का नाम दुःखरूप विपाक का बोधक होने से ही दुःखविपाक है। दूसरे श्रुतस्कंध का नाम सुखविपाक है, इसमें सुख ही विपाकरूपसे वर्णित है, अतः सुखरूप विपाक का बोधक होनेसे इसका नाम "सुखविपाक' है। દસમા અંગના એ ભાવ ફરમાવ્યા છે, પરંતુ હે ભગવન્! અગિયારમું અંગ જે વિપાકકૃત, તેમાં શું ભાવ કહેલા છે ? આ પ્રમાણે જબૂસ્વામીએ પૂછયું ત્યારે શ્રી સુધર્મા સ્વામી કહે છે કે હું જબૂ! સિદ્ધગતિને પામેલા શ્રી મહાવીર પ્રભુએ અગિયારમાં અંગ શ્રીવિપાકશ્રુતના બે શ્રુતસ્કંધ કહેલા છે– (૧) એક દુ:ખવિપાક અને (૨) બીજે સુખવિપક. જેને અનુભવ કરવામાં આવે તે વિપાક છે. જે શ્રુતસ્કંધમાં दुःमने वि शनपा-य (मथ) ३५थी ५४८ ४२ छ, ते विधा४ छ. मा श्रुत२४ धनुं नाम दु:३५ विन माय ४२वना३ डापाथी 'दुःखविपाक' શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy