SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ९, देवदत्तावर्णनम् ६७५ , तस्या देवदत्ताया देव्याः 'अण्णया कयाई' अन्यदा कदाचित् 'पुव्वरत्तावरतकालसमसि' पूर्वरात्रापररात्रकालसमये = रात्रिपूर्वभागे पश्चात् भागेच 'कुटुंबजागरियं जागरमाणीए' कुटुम्बजागरिकां जाग्रत्याः = कुर्वत्या ' इमेयारूवे ' अयमेतद्रूपः = वक्ष्यमाणप्रकारः अज्झत्थिए ' आध्यात्मिकः = आत्मगतः मनोगतः संकल्पः 'समुपज्जित्था ' समुदपद्यत । स कीदृश: ? इत्याह एवं खलु' इत्यादि । एवं खलु 'पूसणंदी राया' पुष्पनन्दी राजा ' सिरीदेवीए माईए भत्ते ' श्रीदेव्या मातुर्भक्तः 'जाब बिहर' यावद् विहरति = सर्वप्रकारेण मातृसेवां कुर्बाण आस्ते 'तं' तत् - 'एएणं' एतेन = मातृभक्तिरूपेण 'विघारणं' विघातेन - विघ्नेन मदनुकूलकार्यकरणप्रतिबन्धवशादिति भावः । 'णा संचाए मिअहं' नो शक्नोमि अहं 'पूसदिणा रण्णा सद्धिं पुष्पनन्दिना राज्ञा साधम् ' उरालाई ० ' उदारान् मानुष्यकान् भोगभोगान् 'भुंजमाणी' भुज्जाना 'विहरितए' विह न शक्नो - मोतिपूर्वेणान्वयः । 'तं' तत् तस्मात् कारणात् 'सेयं खलु मम' श्रेयः = समीचीनं खलु मम 'सिरि देवी' श्रियं देवीं = मम श्वश्रूम् 'अग्निपओगेण वा देवदत्ता देवी 'अण्णया कयाई' अन्यदा कदाचित् जब कि यह 'पुच्चरत्तावरत्तकालसमसि' रात्रि के पूर्व पश्चिम भागमें 'कुटुंबजागरियं जागरमाणीए' कुटुंब की चिन्ता से जग रही थी, तब 'इमेयारूवे अज्झत्थिए ४ समुप्पजित्था ' इस प्रकार का संकल्प उत्पन्न हुआ ' एवं खलु पूसणंदी राया सिरीए देवीए माईए भत्ते जाव विहरइ' यह पुष्पनंदी राजा श्रीदेवी माता का भक्त हो रहा है ' तं एएणं विधारणं णो संचाएमि अहं पूसणं दिणा रण्णा सद्धिं उरालाई० भुंजमाणी विहरितए' इसलिये इस मातृभफिरूप विघ्न से जो उसे मेरे अनुकूल कार्य करने में प्रतिबन्ध स्वरूप हैमें पुष्पनंदी राजा के साथ उदार मनुष्यसंबंधी कामभोगों के भोगने से वञ्चित हूं । तं सेयं खलु मम सिरिं देविं अग्गिप्पओगेण वा विसहेवीओ ' अण्णया कयाई' अन्यमा उहायित न्यारे हे ते ' पुत्र्वरत्तावर त्तकालसमयं सि रात्रीना मध्य भागमां ' कुटुंबजागरियं जागरमाणीए ' टुंजनी चिन्ताथी लगी रही हती, त्यारे 'इमेयारूवे अज्झत्थिए समुप्पज्जित्था ४ આ પ્રમાણે સકલ્પविमुह्प उत्पन्न थया. ' एवं खलु पूसणंदी राया सिरीए देवीए माईए भत्ते जाब विहरइ ' मा पुष्पनंहि शब्द श्री हेवी भाताना लहुत थह गया छे. 'तं एएणं विधारणं णो संचाए म अहं पूसणंदिणा रण्णा संद्धिं उरालाई ० भुंजमाणी विहरित्तए' એટલા માટે માતૃભકિત રૂપ વિઘ્ન છે તે મારા અનુકૂળ કાય કરવામાં પ્રતિમન્ધ સ્વરૂપ છે. હું પુનદિ રાજાના સાથે ઉદાર મનુષ્ય સબંધી કામભોગો ભોગવવામાં तं सेयं खलु मम सिरिं देविं अग्गिप्पओगेण वा विसप्पओगेण " 7 વાંચિત છેં શ્રી વિપાક સૂત્ર 6
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy