SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ विषाकचन्द्रिका टीका, श्रु० १, अ० ९, देवदत्तावर्णनम् विजयशब्देन वर्धयति 'वद्धाबित्ता' वर्धयित्वा 'वेसमणस्स रणो' वैश्रवणस्य राज्ञः 'देवदत्तं दारियं' देवदत्तां दारिकाम् ‘उवणेड' उपनयति ॥ मू० १४ ॥ ॥ मूलम् ॥ तए णं से वेसमणे राया देवदत्तं दारियं उवणीयं पासइ, पासित्ता हट्टतुट्ट० विउलं असणं४ उवक्खडावेइ, उवक्खडावित्ता मित्तणाइ० आमंतेइ जाव सक्कारेइ सम्माणेइ, सक्कारिता सम्माणित्ता पूसणंदिकुमारं देवदत्तं दारियं पट्टयं दूरोहेइ, दूरोहित्ता सेयापीएहि कलसेहिं मजावेइ, मजावित्ता वरणेवत्थियं करेइ, करित्ता अग्गिहोमं करेइ, करित्ता पूसणंदिकुमारं देवदत्ताए दारियाए पाणिं गिलावेइ । तए णं से वेसमणदत्ते राया पूसणंदिस्स कुमारस्स देवदत्तं दारियं सव्वड्ढीए जाव नादियरवेणं महया इड्ढीसक्कारसमुदएणं पाणिग्गहणं कारेइ, कारित्ता देवदत्ताए भारियाए अम्मापियरो मित्तजाव परियणं च विउलेणं असणपाणखाइमसाइमेणं पुप्फवत्थगंधमलालंकारेण य सक्कारेइ जाव पडिविसज्जेइ ॥सू० १५॥ टीका 'तए णं से वेसमणे' इत्यादि । तए णं से वेसमणे राया ततः खलु स वैश्रवणो राजा 'देवदत्तं "आप जयवन्त हों आपको विजय हो" इन शब्दों से बधाया। 'वद्धावित्ता' बधा कर 'वेसमणस्स रण्णो देवदत्तं दारियं उवणेई' उसने उस वैश्रवण राजा के समक्ष अपनी देवदत्ता कन्या को उपस्थित कर दी ॥ सू० १४॥ 'तए णं से वेसमणे' इत्यादि । 'तए णं' पश्चात् ' से वेसमणे राया' वैश्रवण राजाने 'देवदत्तं या शहाथी, वधाच्या 'वद्धावित्ता' वधावाने 'वेसमणस्स रण्णो देवदत्तं दारियं उवणेइ' तो ते वैश्रवण २०तना समक्ष पोताना देवत्ता न्याने उपस्थित ४री (२०१४) 'तए णं से वेसमणे' त्याहि. 'तए गं' पछी न्यारे ' से वेसमणे राया' ते वैश्रवण २०n 'देवदनं શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy