SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ ६६६ विपाकश्रुते सर्वादरेण-सर्वपयत्नेन, 'सव्वविभूईए' सर्वविभूत्या-सर्वैश्वर्येण, सर्वसंपदेत्यर्थः, सर्वविभूषया-सर्वविधनेपथ्यादिधारणेन सर्वशोभयेत्यर्थः, सर्वसंभ्रमेण-सर्वेण औत्सुक्येन-स्नेहमयेन चाञ्चल्येनेत्यर्थः, सर्वपुष्पगन्धमाल्यालंकारेण-सुगममेतत्, 'सव्वतुडियसहसणिणाएणं' सर्वत्रुटितशब्दसंनिनादेन सर्वविधानां त्रुटितानां वाद्यानां शब्दास्तेषां संनिनादः संमिलितः संगतो नादः महान् घोषस्ते नेत्यर्थः । अत्र सर्वशब्दो बहुतरार्थबोधकः, इति बोधयितुं तव्याख्यारूपेण पुनराह-महया इड्ढीए' इत्यादि । महत्या ऋद्धया, महत्या युत्या, महता समुदायेन-समूहेन महता वरत्रुटितयमकसमकवादितेन महता-बृहता, वरत्रुटितानां श्रेष्ठविविधवाद्यानां यमकसमकेन युगपत् , प्रवादितेन, 'संख-पणव पडह-भेरि-झल्लरि-खरमुहिहुडुक्क-मुरय-मुअंग-दुंदुहिणिग्घोसणाइयरवेणं' शङ्ख-पणव-पटह-भेरी-झल्लरीखरमुखी-हुडुक्क-मुरज-मृदङ्ग-दुन्दुभिनि?षनादितरवेण शङ्खादिदुन्दुभ्यन्तानां वाद्यविशेषाणां निर्घोषस्य नादितरवेण प्रतिध्वनिना, 'रोहीडगं णयरं' रोहितकस्य नगरस्य 'मझ मज्झेणं' मध्यमध्येन 'जेणेव वेसमणरण्णो गिहे' यत्रैव वैश्रवणस्य राज्ञो गृहं 'जेणेव वेसमणे राया' यत्रैव वैश्रवणो राजा तेणेव उवागच्छ।' तत्रैवोपागच्छति, 'उवागच्छित्ता' उपागत्य 'करयल जाव बद्धावेइ' करतलपरिगृहीतं शिर-आवर्त मस्तकेऽञ्जलिं कृत्वा वैश्रवणं राजानं जयेन विजयेन-जयआदर से, सर्व प्रकार की विभूति से, सर्व प्रकार के नेपथ्यादिक के धारण से, सर्व प्रकार के संभ्रम से, सर्व प्रकार के पुष्प, गंध, माला एवं अलंकारो से, सब तरह के वादिंत्रों की गडगडाहट से, महती ऋद्धि से, महती युति से, महान सैन्यादिरूप बल से, महान् समुदाय से, अनेक प्रकार के सुन्दर२ साथ२ बजते हुए शंख, पणव, पटह, भेरी, झल्लरी, खरमुही, हुडुक्क, मुरज मृदंग दुन्दुभी के शब्दों की प्रतिध्वनि के साथ रोहितक नगर के ठीक मध्यभाग से होता हुआ जहां वैश्रवण राजा का प्रासाद था वहां पर गया। 'उवागच्छित्ता करयल जाव बद्धावेइ' जाकर उसने दोनों हाथ जोडकर राजा को નેપથ્યાદિક ધારણથી, સર્વ પ્રકારનાં સંભ્રમથી, સર્વ પ્રકારનાં પુષ્પ, ગંધ, માલા અને અલંકારોથી યુકત તથા તમામ પ્રકારનાં વાજીંત્રના નાદ સાથે મહાન ઋદ્ધિઘુતિ, મહાસૈન્ય રૂપ બળ અને મોટા સમુદાય સાથે અનેક પ્રકારના સુન્દર સાજ-વાગતા-શંખ, ५५, ५४, रि, आस२, ५२मुभी, ४, भु२४, मृग, दुन्दुभाना सहाना प्रतिઅવનિ સાથે હિતક નગરના બરાબર મધ્ય ભાગમાંથી પસાર થઈને જ્યાં વૈશ્રવણ २ भाडे तो त्या माण गया. उवागच्छित्ता करयल० जाव बद्धावेद' જઇને તેણે બન્ને હાથ જોડીને રાજાને “આપ જયવન્ત હે, આપને–વિજય હિ?” શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy