SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ ६५९ विपाकचन्द्रिका टीका, श्रु० १, अ० ९, देवदत्तावर्णनम् 'किमागमणप्पओयणं' किमागमनप्रयोजनं भवतामागमनं किमर्थं जातम् ? इति भावः । 'तए णं ते' ततः खलु ते 'रायपुरिसा' राजपुरुषाः दत्तं सत्यवाहं दत्तं सार्थवाहम् ‘एवं चयासी' एवमवादिषुः-'अम्हे णं देवाणुप्पिया' वयं खलु हे देवानुप्रिय ! 'तव धूयं तव दुहितरं 'कण्हसिरीए अत्तयं' कृष्णश्रिय आत्मजांकुक्षिसंभूतां 'देवदत्तं दारियं' देवदत्तां दारिकां 'पूसणंदिस्स जुवरण्णो' पुष्पनन्दिनो युवराजस्य 'भारियत्ताए' भार्यात्वेन 'वरेमो' वृणुमः, 'तं जइ णं' तद् यदि खलु स्वं 'जाणासि देवाणुप्पिया' जानासि हे देवानुप्रिय ! 'जुत्तं वा' युक्र-संगतं 'पत्तं वा' प्राप्तं वा-कुलोचितमर्यादामाप्तं 'सलाहणिज्जं वा' श्लाघनीय प्रशंसनीयं 'सरिसो वा संजोगो' सदृशो वाऽयं संयोग इति, जानासि इति पूर्वेण सम्बन्धः, तदा 'दिजउ णं देवदत्ताभारिया' दीयतां खलु देवदत्ता भार्या 'पूसणंदिस्स पओयणं' कहिये देवानुप्रिय ! यहां तक आने का क्या प्रयोजन है ? 'तए णं ते रायपुरिसा दत्तं सत्थावहं एवं वयासी' दत्त सार्थवाह का प्रश्न सुन कर उन लोगों ने उससे इस प्रकार कहा-'अम्हे ण देवाणुप्पिया तव धूयं कण्हसिरीए अत्तयं देवदत्तं दारियं पूसणंदिस्स जुवरण्णो भारियत्ताए वरेमो' हे देवानुप्रिय ! हम लोग आपकी पुत्री एवं कृष्णश्री की आत्मजा जो देवदत्ता है उसे अपने युवराज पुष्पनंदी के लिये भार्यारूप से वरण करना चाहते हैं 'तं जाणं जाणासि देवाणुप्पिया जुत्तं वा पत्तं वा सलाहणिज्ज वा सरिसो वा संजोगो दिजउ णं देवदत्ता भारिया पूसणंदिस्स जुवरण्णो' सो यदि आपकी इसमें अनुमति हो तथा हे-देवानुप्रिय ! यदि इसे संगत और कुलोचित मर्यादा के अनुरूप एवं प्रशंसनीय समझते हों तथा 'यह संयोग सदृश है' ऐसा जो मानते हो तो भावपार्नु प्रयान शुछे ? ' तए णं ते रायपुरिसा दत्तं सत्थवाहं एवं वयासी' દત્તસાર્થવાને આ પ્રકારનો પ્રશ્ન સાંભળીને રાજપુરુએ તેમને આ પ્રમાણે કહ્યું'अम्हे णं देवाणुप्पिया तव धूयं काहसिरीए अत्तयं देवदत्तं दारियं पुसणंदिस्स जुवरणो भारियत्ताए वरेमो' हेवानुप्रिय ! २१मे Aluri पुत्री मेट ४veશ્રીના આત્મજા જે દેવદત્તા છે તેને અમારા યુવરાજા પુષ્પગંદી માટે સંબંધ (ભાય३५थी)१२६ ४२वाना ४२७२॥भी छीथे 'तं जइ णं जाणासि देवाणुप्पिया जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो दिज्जउ णं देवदत्ता भारिया पूसणंदिस्स जुवरण्णो' त ने मापनी मा पामतमा संभात डाय तथा 3 દેવાનુપ્રિય ! આપ જે આ વિષે સહમત અને કુચિત મર્યાદાને અનુકૂળ તથા પ્રશંસા પાત્ર સમજાતા હે. તથા “આ સંગ બરાબર છે” એવું માનતા હે તે આપ શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy